Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 911
ऋषिः - गृत्समदः शौनकः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

रा꣡जा꣢ना꣣व꣡न꣢भिद्रुहा ध्रु꣣वे꣡ सद꣢꣯स्युत्त꣣मे꣢ । स꣣ह꣡स्र꣢स्थूण आशाते ॥९११॥

स्वर सहित पद पाठ

रा꣡जा꣢꣯नौ । अ꣡न꣢꣯भिद्रुहा । अन् । अ꣣भिद्रुहा । ध्रुवे꣢ । स꣡द꣢꣯सि । उ꣣त्तमे꣢ । स꣣ह꣡स्र꣢स्थूणे । स꣣ह꣡स्र꣢ । स्थू꣣णे । आशातेइ꣡ति꣢ ॥९११॥


स्वर रहित मन्त्र

राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । सहस्रस्थूण आशाते ॥९११॥


स्वर रहित पद पाठ

राजानौ । अनभिद्रुहा । अन् । अभिद्रुहा । ध्रुवे । सदसि । उत्तमे । सहस्रस्थूणे । सहस्र । स्थूणे । आशातेइति ॥९११॥

सामवेद - मन्त्र संख्या : 911
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(अनभिद्रुहा राजानौ) हे अभिद्रोह न करने वाले—अपितु स्नेह करने वाले सर्वत्र राजमान परमात्मन्! (उत्तमे सहस्रस्थूणे ध्रुवे सदसि) सर्वोत्तम अविनाशी सहस्रस्तम्भ—खुले विचरण सदन मोक्षधाम में (आशाते) विराजते हो*57 वहाँ हमें भी ले जावें॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top