Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 912
ऋषिः - गृत्समदः शौनकः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ता꣢ स꣣म्रा꣡जा꣢ घृ꣣ता꣡सु꣢ती आदि꣣त्या꣡ दानु꣢꣯न꣣स्प꣡ती꣢ । स꣡चे꣢ते꣣ अ꣡न꣢वह्वरम् ॥९१२॥

स्वर सहित पद पाठ

ता꣢ । स꣣म्रा꣡जा꣢ । स꣣म् । रा꣡जा꣢꣯ । घृ꣣ता꣡सु꣢ती । घृ꣡त꣢ । आ꣣सुतीइ꣡ति꣢ । आ꣣दित्या꣢ । आ꣣ । दित्या꣢ । दा꣡नु꣢꣯नः । पती꣢꣯इ꣢ति꣢ । स꣡चे꣢꣯ते꣣इ꣡ति꣢ । अ꣡न꣢꣯वह्वरम् । अन् । अ꣣वह्वरम् ॥९१२॥


स्वर रहित मन्त्र

ता सम्राजा घृतासुती आदित्या दानुनस्पती । सचेते अनवह्वरम् ॥९१२॥


स्वर रहित पद पाठ

ता । सम्राजा । सम् । राजा । घृतासुती । घृत । आसुतीइति । आदित्या । आ । दित्या । दानुनः । पतीइति । सचेतेइति । अनवह्वरम् । अन् । अवह्वरम् ॥९१२॥

सामवेद - मन्त्र संख्या : 912
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(ता) वे (सम्राजा) सम्राट्—विश्वसम्राट् (घृतासुती) तेज को फैलाने वाले अदिति—अखण्ड सुखसम्पत्ति मुक्ति के स्वामी (दानुनः-पती) दानपति—भोग प्रदान अपवर्ग—मोक्ष प्रदान के पति सदा भोग अपवर्ग प्रदान करनेवाले*58 (अनवह्वरं सचेते) अकुटिल पवित्र अन्तःस्थल वाले को अपनाते हैं॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top