Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 916
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣣यं꣡ वा꣢म꣣स्य꣡ मन्म꣢꣯न꣣ इ꣡न्द्रा꣢ग्नी पू꣣र्व्य꣡स्तु꣢तिः । अ꣣भ्रा꣢द्वृ꣣ष्टि꣡रि꣢वाजनि ॥९१६॥
स्वर सहित पद पाठइ꣣य꣢म् । वा꣣म् । अ꣢स्य । म꣡न्म꣢꣯नः । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । पू꣣र्व्य꣡स्तु꣢तिः । पू꣣र्व्य꣢ । स्तु꣣तिः । अभ्रा꣢त् । वृ꣣ष्टिः꣢ । इ꣣व । अजनि ॥९१६॥
स्वर रहित मन्त्र
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ॥९१६॥
स्वर रहित पद पाठ
इयम् । वाम् । अस्य । मन्मनः । इन्द्राग्नी । इन्द्र । अग्नीइति । पूर्व्यस्तुतिः । पूर्व्य । स्तुतिः । अभ्रात् । वृष्टिः । इव । अजनि ॥९१६॥
सामवेद - मन्त्र संख्या : 916
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
(इन्द्राग्नी) हे ऐश्वर्यवन् तथा ज्ञानप्रकाशवन् परमात्मन्! (त्वाम्) तुझ दोनों धर्म वाले परमात्मा के लिए (अस्य मन्मनः) इस मननशील उपासक की (इयं पूर्व्यस्तुतिः) यह श्रेष्ठ स्तुति (अभ्रात्-वृष्टिः-इव-अजनि) मेघ से वृष्टि की भाँति निरन्तर बरस रही है इसे स्वीकार करे॥१॥
विशेष - ऋषिः—वसिष्ठ (परमात्मा में अत्यन्त वसने वाला उपासक)॥ देवता—इन्द्राग्नी (ऐश्वर्यवान् ज्ञानप्रकाशवान् दोनों धर्मों से युक्त परमात्मा)॥ छन्दः—गायत्री॥<br>
इस भाष्य को एडिट करें