Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 931
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - उपरिष्टाद्बृहती स्वरः - मध्यमः काण्ड नाम -
3

ने꣣मिं꣡ न꣢मन्ति꣣ च꣡क्ष꣢सा मे꣣षं꣡ विप्रा꣢꣯ अभिस्व꣣रे꣢ । सु꣣दीत꣡यो꣢ वो अ꣣द्रु꣢꣫होऽपि꣣ क꣡र्णे꣢ तर꣣स्वि꣢नः꣣ स꣡मृक्व꣢꣯भिः ॥९३१॥

स्वर सहित पद पाठ

ने꣣मि꣢म् । न꣢मन्ति । च꣡क्ष꣢꣯सा । मे꣣ष꣢म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अभिस्वरे꣢ । अ꣣भि । स्वरे꣢ । सु꣣दीत꣡यः꣢ । सु꣣ । दीत꣡यः꣢ । वः꣣ । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । अ꣡पि꣢꣯ । क꣡र्णे꣢꣯ । त꣢रस्वि꣡नः꣢ । सम् । ऋ꣡क्व꣢꣯भिः ॥९३१॥


स्वर रहित मन्त्र

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥९३१॥


स्वर रहित पद पाठ

नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । वि । प्राः । अभिस्वरे । अभि । स्वरे । सुदीतयः । सु । दीतयः । वः । अद्रुहः । अ । द्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वभिः ॥९३१॥

सामवेद - मन्त्र संख्या : 931
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(विप्राः) ऋषिजन*76 (चक्षसा) दर्शन हेतु*77 (अभिस्वरे) उच्च स्वर एवं स्नेहमय स्वर के निमित्त (नेमिं मेषं नमन्ति) नेता सुखसेचन करने वाले*78 ऐश्वर्यवान् परमात्मा को नमस्कार करते हैं—स्वात्मसमर्पण करते हैं (वः) ‘यूयम्’ तुम (सुदीतयः-तरस्विनः-अद्रुहः) शोभनगति वाले—सम्यक् ज्ञानी*79 तथा प्रशस्त बलवान् किसी से भी वैर न करने वाले (ऋक्वभिः) स्तुतिमन्त्रों के द्वारा (अपि कर्णे सम्) चाहे किसी कान में भी सुनने में आवे ऐसी सम्यक् स्तुति करते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top