Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 931
    ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - उपरिष्टाद्बृहती स्वरः - मध्यमः काण्ड नाम -
    23

    ने꣣मिं꣡ न꣢मन्ति꣣ च꣡क्ष꣢सा मे꣣षं꣡ विप्रा꣢꣯ अभिस्व꣣रे꣢ । सु꣣दीत꣡यो꣢ वो अ꣣द्रु꣢꣫होऽपि꣣ क꣡र्णे꣢ तर꣣स्वि꣢नः꣣ स꣡मृक्व꣢꣯भिः ॥९३१॥

    स्वर सहित पद पाठ

    ने꣣मि꣢म् । न꣢मन्ति । च꣡क्ष꣢꣯सा । मे꣣ष꣢म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अभिस्वरे꣢ । अ꣣भि । स्वरे꣢ । सु꣣दीत꣡यः꣢ । सु꣣ । दीत꣡यः꣢ । वः꣣ । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । अ꣡पि꣢꣯ । क꣡र्णे꣢꣯ । त꣢रस्वि꣡नः꣢ । सम् । ऋ꣡क्व꣢꣯भिः ॥९३१॥


    स्वर रहित मन्त्र

    नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥९३१॥


    स्वर रहित पद पाठ

    नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । वि । प्राः । अभिस्वरे । अभि । स्वरे । सुदीतयः । सु । दीतयः । वः । अद्रुहः । अ । द्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वभिः ॥९३१॥

    सामवेद - मन्त्र संख्या : 931
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में उपास्य-उपासक विषय का वर्णन है।

    पदार्थ

    (विप्राः) मेधावी ब्राह्मण लोग (अभिस्वरे) वेद-स्तोत्र में (नेमिम्) रथचक्र में परिधि के समान व्याप्त, (मेषम्) सुख से सींचनेवाले इन्द्र परमेश्वर को (चक्षसा) साक्षात्कार से (नमन्ति) अपनी ओर झुका लेते हैं। आगे मनुष्यों को सम्बोधन है—हे (सुदीतयः) भली-भाँति अविद्या का क्षय करनेवाले जनो ! (वः) तुम (अद्रुहः) द्रोह न करनेवाले होवो। (अपि) साथ ही (कर्णे) अपनी और दूसरों की जीवननौका के कर्णधार होने में (तरस्विनः) वेगवान् बनो। (ऋक्वभिः) प्रशस्त स्तुतिवाले स्तोता जनों के साथ (सम्) सङ्गति करो ॥२॥

    भावार्थ

    मनुष्यों को चाहिए कि परमेश्वर का साक्षात्कार करके द्रोहरहित, सबके मित्र, कर्णधार,क्रियाशील, सत्सङ्गतिपरायण और परोपकारी होकर विचरें ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (विप्राः) ऋषिजन*76 (चक्षसा) दर्शन हेतु*77 (अभिस्वरे) उच्च स्वर एवं स्नेहमय स्वर के निमित्त (नेमिं मेषं नमन्ति) नेता सुखसेचन करने वाले*78 ऐश्वर्यवान् परमात्मा को नमस्कार करते हैं—स्वात्मसमर्पण करते हैं (वः) ‘यूयम्’ तुम (सुदीतयः-तरस्विनः-अद्रुहः) शोभनगति वाले—सम्यक् ज्ञानी*79 तथा प्रशस्त बलवान् किसी से भी वैर न करने वाले (ऋक्वभिः) स्तुतिमन्त्रों के द्वारा (अपि कर्णे सम्) चाहे किसी कान में भी सुनने में आवे ऐसी सम्यक् स्तुति करते हैं॥२॥

    टिप्पणी

    [*76. “विप्रा यद् ऋषयः” [श॰ १.४.२.७]।] [*77. हेतौ तृतीया।] [*78. “मिष सेचने” [भ्वादि॰]।] [*79. “दीयति गतिकर्मा” [निघं॰ २.१४]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    'प्रभु-मार्ग पञ्चक'

    पदार्थ

    (नेमिम्) = उस सर्वजगन्नियन्ता [नी धातु से मि करके नेमि-नियन्ता= नेता], सर्वजगन्नेता (मेषम्) = सब शक्तियों वा सुखों का सेचन करनेवाले प्रभु को (चक्षसा) = ज्ञान व दर्शनपूर्वक (अभिस्वरे) = अपने अत्यन्त समीप [very close or near], अर्थात् हृदयदेश में ही (नमन्ति) = नमन करते हैं । कौन ? 

    १. (विप्राः) = विशेषरूप से अपना पूरण करनेवाले – अपनी न्यूनताओं को दूर करके अपने में सद्गुणों का सञ्चार करनेवाले । २. (सुदीतयः) = [दीयति: गतिकर्मा] उत्तम गति, अर्थात् सदा उज्ज्वल=पुण्य कर्मों में लगे हुए । ३. (वः अद्रुहः) = तुम्हारे न द्रोह करनेवाले । जो कभी भी किसी का भी बुरा नहीं चाहते। ४. (तरस्विनः) = वेगवाले अथवा बलवाले । जो द्रुत गति से जीवन-पथ पर आगे बढ़ रहे हैं। अथवा जो शक्तिशाली हैं, वस्तुतः गति से ही उनमें शक्ति उत्पन्न हुई है ।५. (कर्णे समृक्वभिः अपि) = वे व्यक्ति भी आपकी ओर ही झुक रहे हैं जो कानों में सदा उत्तम ऋचाओं से युक्त होते हैं, अर्थात् जो सदा उत्तम स्तुति मन्त्रों का ही श्रवण करते हैं ।

    भावार्थ

    प्रभु की उपासना 'ज्ञानी स्तोता'='काश्यप रेभ' ही करता है ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    (विप्राः) मेधावी, ज्ञानी लोग (चक्षसा) अपने दर्शन कराने हारे आलोक से साक्षात् करके (अभिस्वरे) गायन में (नेमिं) नमन करने हारे (मेषं) सूर्य या मेघ के समान सुखों के वर्षाने वाले उस परमात्मा को ही (नमन्ति) नमस्कार करते हैं। (वः) आप लोग भी (सुदतियः) उत्तम कान्तिसम्पन्न और (अद्रुहः) परस्पर द्रोह न करते हुए (तरस्विनः) शीघ्र कार्य सम्पादक होकर (ऋक्वभिः) वेदमन्त्रों से (कर्णे) प्रत्येक कार्य में उसी को नमस्कार करें।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथोपास्योपासकविषयमाह।

    पदार्थः

    (विप्राः) मेधाविनो ब्राह्मणाः (अभिस्वरे)२ वेदस्तोत्रे। [स्वृ शब्दोपतापयोः।] (नेमिम्) रथचक्रे नेमिमिव सर्वत्र व्याप्तम्। [परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्’ ऋ० २।५।३ इति श्रुतेः।] (मेषम्) सुखेन सेक्तारम्। [मेषति सिञ्चतीति मेषः। मिष सेचने, भ्वादिः।] इन्द्रं परमेश्वरम् (चक्षसा) साक्षात्कारेण (नमन्ति) स्वाभिमुखं कुर्वन्ति। अथ मानवाः सम्बोध्यन्ते—हे (सुदीतयः) सम्यग् अविद्यायाः क्षयकर्तारः उपासकाः। [दीतिः दीङ् क्षये, शोभना दीतिः अविद्यायाः क्षयो येषां ते सुदीतयः।] (वः) यूयम् (अद्रुहः) अद्रोहकारिणः भवत। (अपि) अपि च (कर्णे) स्वकीयायाः परकीयायाश्च जीवननौकायाः कर्णधारत्वे (तरस्विनः) वेगवन्तो भवत। (ऋक्वभिः३) प्रशस्ताः ऋचः स्तुतयो विद्यन्ते येषां (तैः) सुस्तोतृभिः जनैः सह (सम्) संगच्छध्वम्। [ऋचः मत्वर्थे प्रशंसायां ‘छन्दसीवनिपौ’ अ० ५।२।१०९ वा० इत्यनेन वनिप् प्रत्यये ऋक्वा इति सिध्यति।] ॥२॥

    भावार्थः

    मनुष्यैः परमेश्वरं साक्षात्कृत्य द्रोहरहितैः सर्वमित्रैः कर्णधारैः क्रियाशीलैः सत्संगतिपरायणैः परोपकारिभिर्भूत्वा विचरणीयम् ॥२॥

    टिप्पणीः

    १. ऋ० ८।९७।१२, अथ० २०।५४।३, उभयत्र “अभिस्वरा॑” इति पाठः। २. अभिस्वरे अभिस्वरो यज्ञस्तस्मिन् अभिस्वरे यज्ञे—इति वि०। ३. ऋक्वभिः अर्चनायुक्तैः मन्त्रैः—इति सा०। ऋग्यजुःसामभिः—इति वि०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The vow through foresight, in chorus, bow unto God, Who is the Subduer of all and bestower of happiness. Ye also, full of brilliance, free from deceit, should nicely worship Him with Vedic verses.

    Translator Comment

    Griffith considers this hymn to be obscued and very difficult. I don't find any obscurity and difficulty in It. Ye means learned persons. The sense is clear.

    इस भाष्य को एडिट करें

    Meaning

    Wise and vibrant sages greet the heroic ruler, Indra, giver of showers of peace and joy, and with vision of the future, bow to him as the central power and force of the nations wheel. O brilliant and inspired people free from jealousy and calumny, smart and bold in action, do him honour with laudable performance for the near. (Rg. 8-97-12)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (विप्राः) ઋષિજનો (चक्षसा) દર્શન માટે (अभिस्वरे)  ઊંચ સ્વર અને સ્નેહમય સ્વરને માટે (नेमिं मेषं नमन्ति) સુખનું સિંચન કરનાર ઐશ્વર્યવાન પરમાત્માને નમસ્કાર કરે છે-સ્વ આત્મ સમર્પણ કરે છે. (वः) તમે (सुदीतयः तरस्विनः अद्रुहः) શોભન ગતિવાળા-સમ્યક્ જ્ઞાની તથા પ્રશસ્ત બળવાન કોઈથી વેર ન કરનારા (ऋक्वभिः) સ્તુતિ મંત્રો દ્વારા (अपि कर्णे सम्) ચાહે કોઈ કાનમાં પણ સાંભળવામાં આવે, એવી સમ્યક્ સ્તુતિ કરે છે. (૨)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसांनी परमेश्वराचा साक्षात्कार करून द्रोहरहित, सर्वांचे मित्र, कर्णधार, क्रियाशील, सत्संगती परायण व परोपकारी बनून विचरण करावे. ॥२॥

    इस भाष्य को एडिट करें
    Top