Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 932
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - उपरिष्टाद्बृहती
स्वरः - मध्यमः
काण्ड नाम -
27
स꣡मु꣢ रे꣣भा꣡सो꣢ अस्वर꣣न्नि꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ । स्वः꣢꣯ पति꣣र्य꣡दी꣢ वृ꣣धे꣢ धृ꣣त꣡व्र꣢तो꣣ ह्यो꣡ज꣢सा꣣ स꣢मू꣣ति꣡भिः꣢ ॥९३२॥
स्वर सहित पद पाठसम् । उ꣣ । रेभा꣡सः꣢ । अ꣣स्वरन् । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ । स्वः꣢पतिः । स्वा३रि꣡ति꣢ । प꣣तिः । य꣡दि꣢꣯ । वृ꣣धे꣢ । धृ꣣त꣡व्र꣢तः । धृ꣣त꣢ । व्र꣣तः । हि꣢ । ओ꣡ज꣢꣯सा । सम् । ऊ꣣ति꣡भिः꣢ ॥९३२॥
स्वर रहित मन्त्र
समु रेभासो अस्वरन्निन्द्रꣳ सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥
स्वर रहित पद पाठ
सम् । उ । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वःपतिः । स्वा३रिति । पतिः । यदि । वृधे । धृतव्रतः । धृत । व्रतः । हि । ओजसा । सम् । ऊतिभिः ॥९३२॥
सामवेद - मन्त्र संख्या : 932
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में फिर वही विषय है।
पदार्थ
(रेभासः) स्तोता लोग (इन्द्रम्) विघ्नविनाशक परमात्मा को (सोमस्य पीतये) भक्तिरस के पान के लिए (सम् उ अस्वरन्) भली-भाँति पुकारते हैं। (स्वः पति) दिव्य प्रकाश, आनन्द वा मोक्ष का अधिपति वह (यदि) यदि (वृधे) वृद्धि करने के लिए (धृतव्रतः)संकल्प कर लेता है, तो उपासक को (ओजसा) आत्मबल से और (ऊतिभिः) रक्षाओं से (सम्) संयुक्त कर देता है ॥३॥
भावार्थ
उपासक की दृढ़ श्रद्धा को देखकर परमेश्वर उसमें ओज और पुरुषार्थ की प्रेरणा करके उसकी निरन्तर रक्षा करता है ॥३॥
पदार्थ
(रेभासः-इन्द्रं समस्वरन्-उ) स्तुति करनेवाले उपासकजन ऐश्वर्यवान् परमात्मा की सम्यक् अर्चना करते हैं*80 (सोमस्य पीतये) उनके उपासनारस के पान करने—स्वीकार करने के लिए (यत्-ई) कि जिससे (धृतव्रतः-स्वः-पतिः) स्थिर कर्मवाला सुखों का स्वामी परमात्मा (ओजसा-ऊतिभिः-हि संवृधे) ओज से अनेक रक्षाक्रियाओं के द्वारा सम्यक् वृद्धि के लिए हो॥३॥
टिप्पणी
[*80. “स्वरति-अर्चतिकर्मा” [निघं॰ ३.१४]।]
विशेष
<br>
विषय
स्वर्ग का पति
पदार्थ
१. (रेभासः) = स्तोता लोग (इन्द्रम्) = उस सर्वशक्तिमान् प्रभु को (सोमस्य पीतये) = सोम के पान के लिए (उ) = निश्चय से सम् (अस्वरन्) = सम्यक्तया स्तुत करते हैं। प्रभु के स्तवन से वासना दूर रहती है और परिणामत: मनुष्य सोम की शरीर में रक्षा कर पाता है। सोमरक्षा के द्वारा यह भी इन्द्र, अर्थात् शक्तिशाली बनता है । २. शक्तिशाली बनकर यह स्(वः पतिः) = सुख का स्वामी होता है, जीवन का आनन्द सबलता में ही है निर्बलता में नहीं । ३. (यत्-ई) = इस सोमरक्षा से जीवन में वह समय आता है जब निश्चय से वृधे-यह जीवन में वृद्धि के लिए होता है, ४. (धृतव्रतः) = यह व्रतों का धारण करनेवाला होता है। ५. (हि) = निश्चय से (ऊतिभिः) = रक्षणों के द्वारा (ओजसा) = ओज से (सम्) = संगत होता है, ओजस्वी बनता है ।
भावार्थ
प्रभु-स्तवन से मनुष्य सोम-रक्षा कर पाता है। इससे उसका जीवन सुखी होता है, यह वृद्धि को प्राप्त करता है, व्रती बनकर ओजस्वी बनता है ।
विषय
missing
भावार्थ
(रेभासः) स्तुति करने हारे, गायक, विद्वान् लोग (सोमस्य) आनन्दरूप सोमरस के (पीतये) पान करने के लिये (इन्द्रं उ) इस आत्मा को लक्ष्य करके ही (सम् अस्वरन) एकत्र होकर गान करते हैं। (यद् ई) और जब (धृतव्रतः) सब को धारण करने वाला आत्मा (वृधे) बढ़ता है, शक्तिशाली और उन्नत होता है तब ही वह (ओजसा) अपने तेज से (ऊतिभिः) अपने बलशील, प्राणों सहित (सं) एक साथ वृद्धि को प्राप्त होता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
संस्कृत (1)
विषयः
अथ पुनः स एव विषयो वर्ण्यते।
पदार्थः
(रेभासः) स्तोतारः। [रेभ इति स्तोतृनाम। निघं० ३।१६। रेभति अर्चतिकर्मा। निघं० ३।१४।] (इन्द्रम्)विघ्नविदारकं परमात्मानम् (सोमस्य पीतये)भक्तिरसस्य पानाय (सम् उ अस्वरन्) समाह्वयन्ति। (स्वः पतिः) दिव्यप्रकाशस्य आनन्दस्य मोक्षस्य वा अधिपतिः सः (यदि) चेत् (वृधे) वृद्धिं कर्तुम् (धृतव्रतः) गृहीतसंकल्पो भवति, तर्हि उपासकम् (ओजसा) आत्मबलेन (ऊतिभिः) रक्षाभिश्च (सम्) संयोजयति ॥३॥
भावार्थः
उपासकस्य दृढां श्रद्धां दृष्ट्वा परमेश्वरस्तस्मिन्नोजः पुरुषार्थं च प्रेरयित्वा तं सततं रक्षति ॥३॥
टिप्पणीः
१. ऋ० ८।९७।११, अथ० २०।५४।२। ‘समीं रेभासो अस्वरन्’, ‘स्वर्पतिं यदीं वृधे’ इति पाठः।
इंग्लिश (2)
Meaning
Bards, for enjoying extreme felicity, sing in unison the praise of the soul. It is the Lord of extreme pleasure. When it is filled with iron determination, it advances with its power, and expedients of progress.
Translator Comment
It means the soul.
Meaning
Let all intelligent people cordially welcome and felicitate Indra for the protection of the honour, integrity, beauty and culture of the nation of humanity, and when they, together, exhort the guardian of their happiness and welfare to advance the beauty of corporate life, then, committed to the values, laws and ideals of the nation, he feels exalted with lustrous courage and positive measures of defence and protection. (Rg. 8-97-11)
गुजराती (1)
पदार्थ
પદાર્થ : (रेभासः इन्द्रं समस्वरन् उ) સ્તુતિ કરનારા ઉપાસકજનો ઐશ્વર્યવાન પરમાત્માની સમ્યક્ અર્ચના કરે છે. (सोमस्य पीतये) તેના ઉપાસનારસનું પાન કરવા-સ્વીકાર કરવાને માટે (यत् ई) જેથી (धृतव्रतः स्वः पतिः) સ્થિર કર્મોવાળા સુખોનો સ્વામી પરમાત્મા (ओजसा ऊतिभिः हि संवृधे) ઓજથી અનેક રક્ષા ક્રિયાઓ દ્વારા સમ્યક્ વૃદ્ધિને માટે બને છે. (૩)
मराठी (1)
भावार्थ
उपासकाची दृढ श्रद्धा पाहून परमेश्वर त्याच्यामध्ये ओज व पुरुषार्थाची प्रेरणा देतो व त्याचे निरंतर रक्षण करतो. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal