Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 933
    ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    17

    यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥९३३॥

    स्वर सहित पद पाठ

    यः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥९३३॥


    स्वर रहित मन्त्र

    यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥९३३॥


    स्वर रहित पद पाठ

    यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥९३३॥

    सामवेद - मन्त्र संख्या : 933
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क २७३ पर परमात्मा और राजा के विषय में व्याख्या की जा चुकी है। यहाँ जीवात्मा का विषय वर्णित है।

    पदार्थ

    (यः) जो मेरा आत्मा (चर्षणीनाम्) मनुष्यों में (राजा) सम्राट् है और (अध्रिगुः) किसी से न रोकी जा सकने योग्य क्रियावाला जो (रथेभिः) देहरूप रथों से (याता) यात्रा करता है और जो (विश्वासाम्) सब (पृतनानाम्) आन्तरिक वा बाह्य शुत्र-सेनाओं का (तरुता) अतिक्रमण करनेवाला है और (यः) जो वृत्रहा पाप,विघ्न आदि का विनाशक है, उस (ज्येष्ठम्) श्रेष्ठ आत्मा का मैं (गृणे) गुण-वर्णन करता हूँ ॥१॥

    भावार्थ

    मनुष्य के आत्मा में महान् शक्ति निहित है। उद्बोधन मिलने पर वह बड़े से बड़े कार्य कर सकता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २७३)

    विशेष

    ऋषिः—पुरुहन्मा (बहुत—अतिशय से दोषों का हन्ता)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    २७३ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखिये अवि० सं० [ २७३ ] पृ० १४०।

    टिप्पणी

    ‘हस्तेन’, ‘महो दिवे न’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २७३ क्रमाङ्के परमात्मविषये राजविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

    पदार्थः

    (यः) मम आत्मा (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राट् अस्ति, किञ्च (अध्रिगुः) अधृतगमनः, अवारितक्रियः यः (रथेभिः) देहरथैः (याता) गन्ता भवति, अपि च यः (विश्वासाम्) सर्वासाम् (पृतनानाम्) आन्तरिकीणां बाह्यानां च रिपुसेनानाम् (तरुता) तर्ता जायते, (यः) यश्च (वृत्रहा) पापविघ्नादीनां हन्ता वर्तते, तम् (ज्येष्ठम्) श्रेष्ठम् अहम् (गृणे) स्तौमि, गुणैर्वर्णयामि ॥१॥

    भावार्थः

    मनुष्यस्यात्मनि महती शक्तिर्निहितास्ति। उद्बोधितः स महान्ति कर्माणि कर्तुं समर्थो जायते ॥१॥

    टिप्पणीः

    १. ऋ० ८।७०।१, अथ० २०।९२।१६, १०५।४, सर्वत्र ‘ज्येष्ठं॑’ इत्यत्र ‘ज्येष्ठो॒’ इति पाठः। साम० २७३।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    I praise the King, who is the sovereign lord of men, who moves with his chariots under the trained, is the slayer of foes, and the conqueror of fighting hosts, and mighty in strength.

    इस भाष्य को एडिट करें

    Meaning

    I adore Indra, lord supreme, who rules the people, and who is the irresistible and universal mover by waves of cosmic energy, saviour of all humanity, supreme warrior and winner of cosmic battles of the elemental forces and who destroys the evil, darkness and poverty of the world. (Rg. 8-70-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (यः चर्षणीनां राजा) જે સૂર્યની સમાન જ્ઞાનથી પ્રકાશમાન જનોના રાજા - દીપયિતા - જ્ઞાનદાતા (रथेभिः अध्रिगुः याता) રથો - વેગવાન વાહનો દ્વારા જનારના તેમાં પણ અધૃતગમન - અપ્રાપ્ત ગતિવાળા જનાર (विश्वासां पृतनानां तरुता) સમસ્ત યુક્ત કરનારી શક્તિઓના તારક - તારનાર પ્રેરક (यः वृत्रहा ज्येष्ठः) જે પાપજ્ઞાનનાશક મહાન છે (गृणे) હું તેને સ્તુતિમાં લાવું - તેની સ્તુતિ કરું . ( ૧ ) 

    भावार्थ

    ભાવાર્થ : જે સૂર્ય સમાન જ્ઞાનપ્રકાશથી પ્રકાશમાન જ્ઞાનીઓના - આદિ ઋષિઓના પ્રકાશક જ્ઞાનદાતા છે , જે તીવ્ર ગતિવાળા વાહનો જનારના પણ - તેમાં તેનાથી પણ અપ્રાપ્ત ગતિવાળો વિભુ - ગતિમાન જનાર છે અને સમસ્ત યુદ્ધ કરનારી શક્તિઓ - વિદ્યુત્ આદિનો પ્રેરક છે , જે પાપ અજ્ઞાનોનો નાશક અત્યંત મહાન છે , તેની હું સ્તુતિ કરું છું . અર્થાત્ ( ૧ ) જ્ઞાન , ( ૨ ) ગતિ , ( ૩ ) શક્તિ અને ( ૪ ) પાપ જ્ઞાન નિવૃત્તિ એ ચારેયના અધિષ્ઠાતા પરમાત્મા છે , તેની સ્તુતિ કરવી જોઈએ . ( ૧ ) 

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसाच्या आत्म्यात महान शक्ती निहित आहे. उद्बोधन मिळाल्यानंतर तो मोठ्यात मोठे कार्य करू शकतो. ॥१॥

    इस भाष्य को एडिट करें
    Top