Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 930
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - अतिजगती
स्वरः - निषादः
काण्ड नाम -
30
वि꣢श्वाः꣣ पृ꣡त꣢ना अभि꣣भू꣡त꣢रं꣣ न꣡रः꣢ स꣣जू꣡स्त꣢तक्षु꣣रि꣡न्द्रं꣢ जज꣣नु꣡श्च꣢ रा꣣ज꣡से꣢ । क्र꣢त्वे꣣ व꣡रे꣢ स्थे꣣म꣢न्या꣣मु꣡री꣢मु꣣तो꣡ग्रमोजि꣢꣯ष्ठं त꣣र꣡सं꣢ तर꣣स्वि꣡न꣢म् ॥९३०॥
स्वर सहित पद पाठवि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । अ꣡भिभू꣡त꣢रम् । अ꣣भि । भू꣡त꣢꣯रम् । न꣡रः꣢꣯ । स꣣जूः꣢ । स꣣ । जूः꣢ । त꣣तक्षुः । इ꣡न्द्र꣢꣯म् । ज꣣ज꣢नुः । च । राज꣡से꣢ । क्र꣡त्वे꣢ । व꣡रे꣢꣯ । स्थे꣣म꣡नि꣢ । आ꣣मु꣡री꣢म् । आ꣣ । मु꣡री꣢꣯म् । उ꣣त꣢ । उ꣣ग्र꣢म् । ओ꣡जि꣢꣯ष्ठम् । त꣣र꣡स꣢म् । त꣣रस्वि꣡न꣢म् ॥९३०॥
स्वर रहित मन्त्र
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥९३०॥
स्वर रहित पद पाठ
विश्वाः । पृतनाः । अभिभूतरम् । अभि । भूतरम् । नरः । सजूः । स । जूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे । क्रत्वे । वरे । स्थेमनि । आमुरीम् । आ । मुरीम् । उत । उग्रम् । ओजिष्ठम् । तरसम् । तरस्विनम् ॥९३०॥
सामवेद - मन्त्र संख्या : 930
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ३७० क्रमाङ्क पर कैसे परमेश्वर को और कैसे वीर पुरुष को लोग अपना सम्राट् बनाते हैं, इस विषय में व्याख्यात हुई थी। यहाँ जीवात्मा का विषय वर्णित है।
पदार्थ
(विश्वाः) सब (पृतनाः) बाह्य और आन्तरिक शत्रुओं की सेनाओं के (अभिभूतरम्) अतिशय पराजेता, (वरे) उत्कृष्ट (स्थेमनि) स्थिरता या दृढ़ता में विद्यमान, (आ मुरीम्) सब ओर विघ्नों और विपत्तियों को मारनेवाले, (उत) और (उग्रम्) अन्याय तथा अन्यायी के प्रति प्रचण्ड, (ओजिष्ठम्) सबसे बढ़कर ओजस्वी, (तरसम्) दुःखों से तराने में समर्थ, (तरस्विनम्) अतिशय वेगवान् (इन्द्रम्) जीवात्मा को (नरः) नेता मनुष्य (ततक्षुः) उद्बोधन देते हैं (च) और (राजसे) साम्राज्य के लिए, तथा (क्रत्वे) महान् कर्म के लिए, (जजनुः) नियुक्त करते हैं ॥१॥
भावार्थ
मनुष्य अपने आत्मा को उद्बोधन देकर बड़े-बड़े कर्म करने में, यहाँ तक कि चक्रवर्ती साम्राज्य एवं मोक्ष का साम्राज्य पाने में भी, समर्थ हो सकता है ॥१॥
टिप्पणी
[*74. “शोचति ज्वलतिकर्मा” [निघं॰ १.१६]।] [*75. “रेभः स्तोतृनाम” [निघं॰ ३.१६]।] (देखो अर्थव्याख्या मन्त्र संख्या ३७०)
विशेष
ऋषिः—त्रिशोको रेभो वा (तीन ज्ञानज्योतियों से युक्त*74 या स्तुति करने वाला उपासक*75)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अति जगती॥<br>
विषय
३७० संख्या पर मन्त्रार्थ द्रष्टव्य है ।
पदार्थ
३७० संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखिये अवि० सं० [ ३७० ] पृ० १९१।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ३७० क्रमाङ्के कीदृशं परमेश्वरं वीरपुरुषं च जनाः सम्राजं कुर्वन्तीति विषये व्याख्याता। अत्र जीवात्मन आचार्यस्य च विषयो वर्ण्यते।
पदार्थः
(विश्वाः) सर्वाः (पृतनाः) बाह्यानामान्तराणां च शत्रूणां सेनाः (अभिभूतरम्) अतिशयेन पराजेतारम्, (वरे) उत्कृष्टे (स्थेमनि) स्थैर्ये दार्ढ्ये विद्यमानम्, (आ मुरीम्) सर्वतो विघ्नानां विपदां वा मारयितारम्, (उत) अपि च (उग्रम्) अन्यायम् अन्यायिनं च प्रति प्रचण्डम्, (ओजिष्ठम्) ओजस्वितमम्, (तरसम्) दुःखेभ्यस्तारणसमर्थम्, (तरस्विनम्) अतिशयेन वेगवन्तम् (इन्द्रम्) जीवात्मानम् (नरः) नेतारो मनुष्याः (ततक्षुः) उद्बोधयन्ति, (राजसे) साम्राज्याय (क्रत्वे) महते कर्मणे (जजनुः च) नियोजयन्ति च ॥१॥
भावार्थः
मनुष्यः स्वकीयमात्मानमुद्बोध्य महान्ति कर्माणि कर्तुं चक्रवर्तिसाम्राज्यं मोक्षसाम्राज्यं चापि लब्धुं पारयति ॥१॥
टिप्पणीः
१. ऋ० ८।९७।१०, अथ० २०।५४।१, उभयत्र ‘नरः’ इत्यत्र ‘नर॑’, उत्तरार्धे च ‘क्रत्वा॒ वरि॒ष्ठं वर॑ आ॒ मुरि॑मु तोग्रमोजि॑ष्ठं त॒वस॑तर॒स्विन॑म्’ इति पाठः साम० ३७०।
इंग्लिश (2)
Meaning
All men collectively should elect as their King one, who is the subduer of enemies, firm in his seat of power. Killer or foes, fierce, exceedingly strong, stalwart and full of Vigour, and equip him with warlike instruments and missiles, for effective administration and philanthropic deeds.
Meaning
All the citizens together, in order to elect an equal for the purpose of governance, create and shape Indra, the ruler, the leader who is superior to others in all battles of life, highest by noble creative action, eliminator of negative and frustrative opposition, illustrious, most vigorous and emphatic in expression, courageous and passionate in action. (Rg. 8-97-10)
गुजराती (1)
पदार्थ
પદાર્થ : (नः) મુમુક્ષુજન (सजूः) સમાન ભાવનાથી મળીને (इन्द्रं विश्वाः पृतनाः अभिभूतरम्) પરમાત્માને અમારી સમસ્ત વિરોધી પ્રતિકૂળ પ્રવૃત્તિઓ પર અત્યંત અભિભવ-દબાવી દેનાર નિશ્ચિત (ततक्षुः) કરો અને (राजसे जननुः) સ્વયં પણ તેના પર અધિકાર પ્રાપ્ત કરવા માટે સુંદર ઉત્પન્ન કરેલ-સાક્ષાત્ કરેલ (क्रत्वे) અધ્યાત્મકર્મને માટે (वरे स्थेमनि) વરીએ છીએ-સ્વીકારીએ છીએ. જ્યાં રહેલા એવા હૃદયસ્થાનમાં (आमुरीम्) વાસનાને સમગ્ર રૂપથી મારનાર, (उत) અને (उग्रम् ओजिष्ठम्) તેજસ્વી બહુજ ઓજવાન (तरसं तरस्विनम्) બળ સ્વરૂપ બળવાનને ધારણ કરીએ છીએ, (૧)
भावार्थ
ભાવાર્થ : સ્તોતાજન પોતાના સમસ્ત વિરોધી ભાવોને દબાવી દેનાર પરમાત્માને જ નિશ્ચિત કરે છે તથા સ્વયં પોતાનો તેના પર અધિકાર કરીને તેની અંદર સાક્ષાત્ કરે છે, અધ્યાત્મકર્મ કરવા માટે, વરણ કરવા માટે હૃદયસ્થાનમાં તે વાસનાઓને સમગ્રરૂપથી મારી નાખનાર મહાન તેજસ્વી, ઓજસ્વી, બળરૂપ બળવાન પરમાત્માને ઉપાસિત કરે છે, (૧)
मराठी (1)
भावार्थ
माणूस आपल्या आत्म्याला उद्बोधन करून मोठमोठे कर्म करण्यात, चक्रवर्ती साम्राज्य व मोक्षाचे साम्राज्य प्राप्त करण्यासाठी समर्थ बनू शकतो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal