Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 950
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

न꣢ कि꣣ष्ट्व꣢द्र꣣थी꣡त꣢रो꣣ ह꣢री꣣ य꣡दि꣢न्द्र꣣ य꣡च्छ꣢से । न꣢ कि꣣ष्ट्वा꣡नु꣢ म꣣ज्म꣢ना꣣ न꣢ किः꣣ स्व꣡श्व꣢ आनशे ॥९५०॥

स्वर सहित पद पाठ

न । किः꣣ । त्व꣢त् । र꣣थी꣡त꣢रः । हरी꣢꣯इ꣡ति꣢ । यत् । इ꣣न्द्र । य꣡च्छ꣢꣯से । न । किः꣣ । त्वा । अ꣡नु꣢꣯ । म꣣ज्म꣡ना꣢ । न । किः꣣ । स्व꣡श्वः꣢꣯ । सु꣣ । अ꣡श्वः꣢꣯ । आ꣡नशे ॥९५०॥


स्वर रहित मन्त्र

न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे । न किष्ट्वानु मज्मना न किः स्वश्व आनशे ॥९५०॥


स्वर रहित पद पाठ

न । किः । त्वत् । रथीतरः । हरीइति । यत् । इन्द्र । यच्छसे । न । किः । त्वा । अनु । मज्मना । न । किः । स्वश्वः । सु । अश्वः । आनशे ॥९५०॥

सामवेद - मन्त्र संख्या : 950
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 6; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (त्वत्-रथीतरः-न किः) तुझ से भिन्न मोक्षरथ—रमणस्थान का स्वामी कोई नहीं (हरी यत्-यच्छसे) ऋक् साम स्तुति—उपासना को तू ही अपने में स्थान देता है (मज्मना त्वा-अनु न किः) बल से*102 भी तेरे समान कोई नहीं (स्वश्वः न किः-आनशे) शोभन व्यापन धर्म वाला भी तेरा जैसा कोई संसार भर में नहीं व्यापता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top