Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 951
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
2

इ꣡न्द्रा꣢य नू꣣न꣡म꣢र्चतो꣣क्था꣡नि꣢ च ब्रवीतन । सु꣣ता꣡ अ꣢मत्सु꣣रि꣡न्द꣢वो꣣ ज्ये꣡ष्ठं꣢ नमस्यता꣣ स꣡हः꣢ ॥९५१॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । नू꣣न꣢म् । अ꣣र्चत । उक्था꣡नि꣢ । च꣣ । ब्रवीतन । ब्रवीत । न । सुताः꣡ । अ꣡मत्सुः । इ꣡न्द꣢꣯वः । ज्ये꣡ष्ठ꣢꣯म् । न꣣मस्यत । स꣡हः꣢꣯ ॥९५१॥


स्वर रहित मन्त्र

इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥९५१॥


स्वर रहित पद पाठ

इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन । ब्रवीत । न । सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥९५१॥

सामवेद - मन्त्र संख्या : 951
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 6; मन्त्र » 3
Acknowledgment

पदार्थ -
(इन्द्राय नूनम्-अर्चत) हे उपासको! तुम ऐश्वर्यवान् परमात्मा के लिये निश्चय*103 अर्चना करो (च) और (उक्थानि ब्रवीतन) प्रशंसावचन बोलो (ज्येष्ठं सहः-नमस्यत) अतिमहान् तथा बलवान्*104 को नमस्कार करो—नम्रभाव आत्मा में लाओ (सुताः-इन्दवः-अमत्सुः) इस प्रकार तुम्हारे द्वारा निष्पादित या सम्पन्न किए उपासनारस तुम्हें आनन्दित करें॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top