Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 980
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
सो꣢ अ꣣र्षे꣡न्द्रा꣢य पी꣣त꣡ये꣢ ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । सी꣡द꣢न्नृ꣣त꣢स्य꣣ यो꣢नि꣣मा꣢ ॥९८०॥
स्वर सहित पद पाठसः꣢ । अ꣣र्ष । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ । ति꣣रः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । सी꣡द꣢꣯न् । ऋ꣣त꣡स्य꣢ । यो꣡नि꣢꣯म् । आ ॥९८०॥
स्वर रहित मन्त्र
सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया । सीदन्नृतस्य योनिमा ॥९८०॥
स्वर रहित पद पाठ
सः । अर्ष । इन्द्राय । पीतये । तिरः । वाराणि । अव्यया । सीदन् । ऋतस्य । योनिम् । आ ॥९८०॥
सामवेद - मन्त्र संख्या : 980
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
(सः) वह तू हे शान्तस्वरूप परमात्मन्! (इन्द्राय) उपासक आत्मा के लिए (पीतये) पान करने के लिए (अव्यया वाराणि तिरः) पार्थिव देह के आवरकस्थानों—अङ्गों को लांघकर (अर्ष) प्राप्त हो (ऋतस्य योनिम्-आसीदन्) अध्यात्मयज्ञ को*38 विराजमान होने के हेतु॥२॥
टिप्पणी -
[*38. “यज्ञो वा ऋतस्य योनिः” [श॰ १.३.४.१६]।]
विशेष - <br>
इस भाष्य को एडिट करें