साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 71/ मन्त्र 1
आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑। उपे॒मं चारु॑मध्व॒रम् ॥१॥
स्वर सहित पद पाठआ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । वरु॑ण । मित्र॑ । ब॒र्हणा॑ । उप॑ । इ॒मम् । चारु॑म् । अ॒ध्व॒रम् ॥
स्वर रहित मन्त्र
आ नो गन्तं रिशादसा वरुण मित्र बर्हणा। उपेमं चारुमध्वरम् ॥१॥
स्वर रहित पद पाठआ। नः। गन्तम्। रिशादसा। वरुण। मित्र। बर्हणा। उप। इमम्। चारुम्। अध्वरम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 71; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 1
विषयः - पुनरध्यापकोपदेशकौ किं कुर्य्यातामित्याह ॥
अन्वयः - हे रिशादसा वरुण मित्र ! बर्हणा युवामिमं नश्चारुमध्वरमुपागन्तम् ॥१॥
पदार्थः -
(आ) समन्तात् (नः) अस्माकम् (गन्तम्) गच्छतम् (रिशादसा) दुष्टहिंसकौ (वरुण) श्रेष्ठ (मित्र) सुहृत् (बर्हणा) वर्धकौ (उप) (इमम्) (चारुम्) सुन्दरम् (अध्वरम्) यज्ञम् ॥१॥
भावार्थः - यदि विद्वांसौ व्यवहाराख्यं यज्ञमकरिष्यंस्तर्ह्यस्माकमुन्नतये प्रभवोऽभविष्यन् ॥१॥
इस भाष्य को एडिट करें