Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1189
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥

स्वर सहित पद पाठ

प꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥


स्वर रहित मन्त्र

पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥११८९॥


स्वर रहित पद पाठ

पवन्ते । वाजसातये । वाज । सातये । सोमाः । सहस्रपाजसः । सहस्र । पाजसः । गृणानाः । देववीतये । देव । वीतये ॥११८९॥

सामवेद - मन्त्र संख्या : 1189
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

Meaning -
The Soma streams of lifes felicity flow in a thousand ways of energy, power and divine in spiration, doing honour to the lord of glory and bliss, refining and purifying us for favour of the divinities and for winning victories of honour and excellence in life. (Rg. 9-13-3)

इस भाष्य को एडिट करें
Top