Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1189
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
33
प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥
स्वर सहित पद पाठप꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥
स्वर रहित मन्त्र
पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥११८९॥
स्वर रहित पद पाठ
पवन्ते । वाजसातये । वाज । सातये । सोमाः । सहस्रपाजसः । सहस्र । पाजसः । गृणानाः । देववीतये । देव । वीतये ॥११८९॥
सामवेद - मन्त्र संख्या : 1189
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में ब्रह्मानन्द-रसों का वर्णन है।
पदार्थ
(सहस्रपाजसः) सहस्रों बलोंवाले (सोमाः) परमानन्द-रस (गृणानाः) स्तुति किये जाते हुए (वाजसातये) बल देने के लिए और (देववीतये) दिव्यगुण उत्पन्न करने के लिए (पवन्ते) प्रवाहित हो रहे हैं ॥३॥
भावार्थ
परब्रह्म के पास से परमानन्द प्राप्त करके उपासक जन ब्रह्मबल से युक्त और दिव्य गुणोंवाले हो जाते हैं ॥३॥
पदार्थ
(सहस्रपाजसः) बहुविध धनबल वाला५ (सोमाः) शान्तस्वरूप परमात्मा (गृणानाः) स्तूयमान—स्तुति में लाया जाता हुआ६ (वाजसातये) अमृत अन्नभोग प्राप्ति के लिये (देववीतये) जीवन्मुक्तों की मुक्ति के लिये (पवन्ते) धारारूप में प्राप्त होता है॥३॥
विशेष
<br>
विषय
शक्ति-धन व दिव्य गुण
पदार्थ
१. (सोमाः) = जो व्यक्ति सोमपान के द्वारा शक्तिशाली व सौम्य हैं, २. (सहस्रपाजस:) = हज़ारों के पालक बलवाले हैं। [पाज: पालनात्, ‘पातेर्बलेजुट् च' उ० ४.२०८] जो व्यक्ति शक्ति प्राप्त करके हज़ारों व्यक्तियों का पालन करते हैं और ३. इस पालन के द्वारा सच्चे अर्थों में गृणाना: = प्रभु का स्तवन करते हैं – ये ही व्यक्ति १. (वाजसातये) = शक्ति व धन की प्राप्ति के लिए तथा २. (देववीतये) = दिव्य गुणों की प्राप्ति के लिए (पवन्ते) = गतिशील होते हैं ।
भावार्थ
शक्ति, धन व दिव्य गुणों की प्राप्ति के लिए हमें सौम्य, सर्वभूतहिते रतः तथा स्तोता बनना चाहिए ।
विषय
missing
भावार्थ
(सहस्रपाजसः) सहस्रों ज्ञानों से युक्त, सहस्त्रों आत्मिक बलों से युक्त (सोमाः) शमदम आदि गुण से सम्पन्न विद्वान् गण (देववीतये) परमात्मा को प्राप्त करने के लिये (गृणानाः) उसकी स्तुति करते हुए (पवन्ते) अपने आत्मा को पवित्र करते हैं।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
अथ ब्रह्मानन्दरसान् वर्णयति।
पदार्थः
(सहस्रपाजसः) सहस्रबलाः। [पाजस् इत्यत्र पा रक्षणे धातोर्बलेऽर्थेऽभिधेये ‘पातेर्बले जुट् च’ उ० ४।२०४ इत्यनेन असुन् प्रत्ययः जुडागमश्च।] (सोमाः) परमानन्दरसाः (गृणानाः) स्तूयमानाः सन्तः। [गृणातेः स्तुत्यर्थकात् कर्मणि कर्तृप्रत्ययः।] (वाजसातये) बलप्रदानाय (देववीतये) दिव्यगुणप्रजननाय च (पवन्ते) प्रवहन्ति ॥३॥
भावार्थः
परब्रह्मणः सकाशात् परमानन्दं प्राप्योपासकजना ब्रह्मबलयुक्ता दिव्यगुणाश्च जायन्ते ॥३॥
टिप्पणीः
१. ऋ० ९।१३।३।
इंग्लिश (2)
Meaning
The learned, equipped with thousand spiritual powers, for the acquisition of knowledge, and the attainment of God, purify themselves, singing His praise.
Meaning
The Soma streams of lifes felicity flow in a thousand ways of energy, power and divine in spiration, doing honour to the lord of glory and bliss, refining and purifying us for favour of the divinities and for winning victories of honour and excellence in life. (Rg. 9-13-3)
गुजराती (1)
पदार्थ
પદાર્થ : (सहस्रपाजसः) અનેક પ્રકારનાં ધનબળવાળા (सोमाः) શાન્ત સ્વરૂપ પરમાત્મા (गृणानाः) સ્તૂયમાન-સ્તુતિમાં લાવવામાં આવેલ (वाजसातये) અમૃત અન્નભોગ પ્રાપ્તિને માટે (देववीतये) જીવન મુક્તોની મુક્તિને માટે (पवन्ते) ધારારૂપમાં પ્રાપ્ત થાય છે. (૩)
मराठी (1)
भावार्थ
परब्रह्माकडून परमानंद प्राप्त करून उपासक लोक ब्रह्मबलाने युक्त व दिव्य गुणयुक्त होतात. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal