Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1190
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    30

    उ꣣त꣢ नो꣣ वा꣡ज꣢सातये꣣ प꣡व꣢स्व बृह꣣ती꣡रिषः꣢꣯ । द्यु꣣म꣡दि꣢न्दो सु꣣वी꣡र्य꣢म् ॥११९०॥

    स्वर सहित पद पाठ

    उत꣢ । नः꣣ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡व꣢꣯स्व । बृ꣣हतीः꣢ । इ꣡षः꣢꣯ । द्यु꣣म꣢त् । इ꣣न्दो । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११९०॥


    स्वर रहित मन्त्र

    उत नो वाजसातये पवस्व बृहतीरिषः । द्युमदिन्दो सुवीर्यम् ॥११९०॥


    स्वर रहित पद पाठ

    उत । नः । वाजसातये । वाज । सातये । पवस्व । बृहतीः । इषः । द्युमत् । इन्दो । सुवीर्यम् । सु । वीर्यम् ॥११९०॥

    सामवेद - मन्त्र संख्या : 1190
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 4
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 4
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में परमेश्वर से प्रार्थना की गयी है।

    पदार्थ

    (उत) अब, हे (इन्दो) रस से भिगोनेवाले परमेश्वर ! आप (वाजसातये) आत्मबल तथा मनोबल के प्रदानार्थ (नः) हमारे लिए (बृहतीः) महान् (इषः) अभीष्ट आनन्दरस की धाराओं को, तथा (द्युमत्) तेज से युक्त और (सुवीर्यम्) श्रेष्ठ वीर्य से युक्त ऐश्वर्य को (पवस्व) प्रवाहित करो ॥४॥

    भावार्थ

    जगदीश्वर ही आत्मबल, आनन्द, तेज और शक्ति का दिव्य स्रोत है ॥४॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्दो) हे आनन्दरसपूर्ण परमात्मन्! तू (उत नः-वाजसातये) हाँ, हमारी अमृत अन्नभोग प्राप्ति है जिसमें उस मुक्ति के लिये (बृहतीः-इषः) बड़ी ऊँची—श्रेष्ठ कामनाओं—शम दम आदि भावनाओं—द्युमन्तं सुवीर्यम्) तेजस्वी७ शोभन वीर्य—आत्मबल—आध्यात्मिक बल को (पवस्व) प्राप्त करा॥४॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    ज्योतिर्मय शक्ति

    पदार्थ

    हे (इन्दो) = सर्वशक्तिमन् व परमैश्वर्यशाली प्रभो । (वाजसातये) = शक्ति, धन तथा त्याग की वृत्ति की प्राप्ति के लिए (नः) = हमें (बृहतीः) = वृद्धि की कारणभूत (इषः) = प्रेरणाओं को पवस्व प्राप्त कराइए । (उत) = और इन प्रेरणाओं को अपनाने से हमें (द्युमत् सुवीर्यम्) = ज्योतिर्मय उत्तम शक्ति प्राप्त कराइए । 

    भावार्थ

    हे प्रभो । हमें आपकी प्रेरणा प्राप्त हो तथा ज्योतिर्मय शक्ति मिले ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (सोम) सबके उत्पादक ! (नः) हमें (वाजसातये) ज्ञान प्राप्त करने के लिये (बृहतीः इषः) बड़ी बड़ी प्रेरणायें, दीप्तियें, शक्तियें (पवस्व) प्रकाशित कर। हे (इन्दो) ऐश्वर्यवन्! हमें (द्युमत्) दिव्य गुणों से युक्त (सुवीर्यम्) उत्तम सामर्थ्य भी दो।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमेश्वरः प्रार्थ्यते।

    पदार्थः

    (उत) इदानीम् हे (इन्दो) रसक्लेदक परमेश्वर ! त्वम्(वाजसातये) आत्मबलस्य मनोबलस्य च प्रदानाय (नः) अस्मभ्यम् (बृहतीः) महतीः (इषः) अभीष्टाः आनन्दरसधाराः, (द्युमत्) तेजोयुक्तम् (सुवीर्यम्) श्रेष्ठसामर्थ्ययुक्तं धनं च (पवस्व) प्रवाहय ॥४॥

    भावार्थः

    जगदीश्वर एवात्मबलस्यानन्दस्य तेजसः शक्तेश्च दिव्यं स्रोतो वर्तते ॥४॥

    टिप्पणीः

    १. ऋ० ९।१३।४।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, grant us mighty powers for acquiring knowledge. O God, give us excellent strength endowed with divine attributes !

    इस भाष्य को एडिट करें

    Meaning

    O refulgent Soma, lord of peace, power, beauty and glory, flow, purify and empower us for victory in the battles of life and give us abundant food and energy and high order of noble creative courage and rectitude. (Rg. 9-13-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्दो) હે આનંદરસપૂર્ણ પરમાત્મન્ ! તું (उत नः वाजसातये) હાં, અમારી અમૃત અન્ન ભોગ પ્રાપ્તિ છે તેમાં તે મુક્તિને માટે (बृहतीः इषः) મહાન ઊંચી-શ્રેષ્ઠ કામનાઓ-શમ, દમ આદિ ભાવનાઓ, (द्युमन्तं सुवीर्यम्) તેજસ્વી શોભનવીર્ય-આત્મબળ-આધ્યાત્મિક આત્મબળને (पवस्व) પ્રાપ્ત કરાવ-આપ. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जगदीश्वर आत्मबल, आनंद, तेज व शक्तीचा दिव्य स्रोत आहे. ॥४॥

    इस भाष्य को एडिट करें
    Top