Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1547
ऋषिः - त्रित आप्त्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
कृ꣣ष्णां꣡ यदेनी꣢꣯म꣣भि꣡ वर्प꣢꣯सा꣣भू꣢ज्ज꣣न꣢य꣣न्यो꣡षां꣢ बृह꣣तः꣢ पि꣣तु꣢र्जाम् । ऊ꣣र्ध्वं꣢ भा꣣नु꣡ꣳ सूर्य꣢꣯स्य स्तभा꣣य꣢न्दि꣣वो꣡ वसु꣢꣯भिरर꣣ति꣡र्वि भा꣢꣯ति ॥१५४७
स्वर सहित पद पाठकृ꣣ष्णा꣢म् । यत् । ए꣡नी꣢꣯म् । अ꣣भि꣢ । व꣡र्प꣢꣯सा । भूत् । ज꣣न꣡य꣢न् । यो꣡षा꣢꣯म् । बृ꣣हतः꣢ । पि꣣तुः꣢ । जाम् । ऊ꣣र्ध्व꣢म् । भा꣣नु꣢म् । सू꣡र्य꣢꣯स्य । स्त꣣भाय꣡न् । दि꣣वः꣢ । व꣡सु꣢꣯भिः । अ꣣रतिः꣡ । वि । भा꣣ति ॥१५४७॥
स्वर रहित मन्त्र
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुꣳ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥१५४७
स्वर रहित पद पाठ
कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुभिः । अरतिः । वि । भाति ॥१५४७॥
सामवेद - मन्त्र संख्या : 1547
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
Meaning -
Then again, overcoming the dark passage of the night with its illumination of light and manifesting the youthful daughter of great and vast heaven bearing the light of the sun up above, the same Agni shines with heavenly light constantly for the day. (Rg. 10-3-2)