Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1687
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - ऋषभः काण्ड नाम -
2

तं꣡ गू꣢र्धया꣣꣬ स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे । दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥१६८७॥

स्वर सहित पद पाठ

त꣢म् । गू꣢꣯र्धय । स्व꣡र्णरम् । स्वः꣡ । न꣣रम् । देवा꣡सः꣢ । दे꣣व꣢म् । अ꣣रति꣢म् । द꣣धन्विरे । देवत्रा꣢ । ह꣣व्य꣡म् । ऊ꣣हिषे ॥१६८७॥


स्वर रहित मन्त्र

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥१६८७॥


स्वर रहित पद पाठ

तम् । गूर्धय । स्वर्णरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे ॥१६८७॥

सामवेद - मन्त्र संख्या : 1687
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

Meaning -
Praise the self-refulgent lord giver of heavenly bliss whom the divinities of light and enlightenment hold and reflect in all his glory, Agni, the lord adorable, all pervasive yet uninvolved, whom the noble and learned people perceive, realise and worship as the one worthy of worship for the communication of knowledge and fragrances to the divinities of nature and humanity. (Rg. 8-19-1)

इस भाष्य को एडिट करें
Top