Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1688
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
3
वि꣡भू꣢तरातिं विप्र चि꣣त्र꣡शो꣢चिषम꣣ग्नि꣡मी꣢डिष्व य꣣न्तु꣡र꣢म् । अ꣣स्य꣡ मेध꣢꣯स्य सो꣣म्य꣡स्य꣢ सोभरे꣣ प्रे꣡म꣢ध्व꣣रा꣢य꣣ पू꣡र्व्य꣢म् ॥१६८८॥
स्वर सहित पद पाठवि꣡भू꣢꣯तरातिम् । वि꣡भू꣢꣯त । रा꣡तिम् । विप्र । वि । प्र । चित्र꣡शो꣢चिषम् । चि꣣त्र꣢ । शो꣣चिषम् । अग्नि꣢म् । ई꣣डिष्व । यन्तु꣡र꣢म् । अ꣣स्य꣢ । मे꣡ध꣢꣯स्य । सो꣣म्य꣡स्य꣢ । सो꣣भरे । प्र꣢ । ई꣣म् । अध्वरा꣡य꣢ । पू꣡र्व्य꣢꣯म् ॥१६८८॥
स्वर रहित मन्त्र
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥१६८८॥
स्वर रहित पद पाठ
विभूतरातिम् । विभूत । रातिम् । विप्र । वि । प्र । चित्रशोचिषम् । चित्र । शोचिषम् । अग्निम् । ईडिष्व । यन्तुरम् । अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥१६८८॥
सामवेद - मन्त्र संख्या : 1688
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
Meaning -
O vibrant scholar, worship Agni, lord of light and enlightenment, infinitely giving, awfully wondrous and self-refulgent, and the sole leader and controller of the world. Worship Him, the lord eternal, O generous man, in order that you may participate in this yajnic system of the lords universe which is full of love without violence and overflows with the blissful joy of soma, an inspiring invitation to live and act as the child of divinity. (Rg. 8-19-2)