Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 827
ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥८२७॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢꣯ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡ना꣢म् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥८२७॥


स्वर रहित मन्त्र

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥८२७॥


स्वर रहित पद पाठ

इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । समुद्र । व्यचसम् । गिरः । रथीतमम् । रथीनाम् । वाजानाम् । सत्पतिम् । सत् । पतिम् । पतिम् ॥८२७॥

सामवेद - मन्त्र संख्या : 827
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

Meaning -
May all the songs of divine love and worship celebrate and glorify Indra, lord infinite and glorious like the expansive oceans of space, highest redeemer, higher than all other saviours, sole true lord victorious of the battles of life between good and evil, ultimate protector and promoter of humanity and ruler of existence. (Rg. 1-11-1)

इस भाष्य को एडिट करें
Top