Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 827
    ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    29

    इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥८२७॥

    स्वर सहित पद पाठ

    इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢꣯ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡ना꣢म् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥८२७॥


    स्वर रहित मन्त्र

    इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥८२७॥


    स्वर रहित पद पाठ

    इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । समुद्र । व्यचसम् । गिरः । रथीतमम् । रथीनाम् । वाजानाम् । सत्पतिम् । सत् । पतिम् । पतिम् ॥८२७॥

    सामवेद - मन्त्र संख्या : 827
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा का पूर्वार्चिक में ३४३ क्रमाङ्क पर परमात्मा और राजा के विषय में भाष्य किया गया था। यहाँ जगदीश्वर और आचार्य का विषय वर्णित है।

    पदार्थ

    (विश्वाः) सब (गिरः) वाणियाँ (समुद्रव्यचसम्) समुद्र या अन्तरिक्ष के समान विशाल अर्थात् उदारहृदय, (रथीनाम्) रथस्वामियों के मध्य (रथीतमम्) श्रेष्ठ रथस्वामी, (वाजानाम्) आत्मबलों और विद्याबलों के (पतिम्) अधीश्वर, (सत्पतिम्) श्रेष्ठ मनुष्यों वा श्रेष्ठ विद्यार्थियों के पालनकर्त्ता (इन्द्रम्) जगदीश्वर वा विद्वान् आचार्य को (अवीवृधन्) महिमा से बढ़ाती हैं ॥१॥ ‘समुद्रव्यचसम् इन्द्रम्’ में वाचकलुप्तोपमालङ्कार है ॥१॥

    भावार्थ

    जैसे जगदीश्वर ब्रह्माण्डरूप रथ का श्रेष्ठ स्वामी है, वैसे ही आचार्य गुरुकुलरूप रथ का श्रेष्ठ कुलपति होता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३४३)

    विशेष

    ऋषिः—माधुच्छन्दसो जेता (मधुच्छन्दाः से सम्बद्ध इन्द्रिय विजयी उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ३४३ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [३४३ ] पृ० १७८।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३४३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वरस्याचार्यस्य च विषयो वर्ण्यते।

    पदार्थः

    (विश्वाः) सर्वाः (गिरः) वाचः (समुद्रव्यचसम्) समुद्रवद् अन्तरिक्षवद् वा विशालम्, उदारहृदयमित्यर्थः, (रथीनाम्) रथस्वामिनां मध्ये (रथीतमम्) श्रेष्ठं रथस्वामिनम्, (वाजानाम्) आत्मबलानां विद्याबलानां च (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां जनानां विद्यार्थिनां वा पतिं पालकम् (इन्द्रम्) जगदीश्वरं विद्वांसम् आचार्यं वा (अवीवृधन्) महिम्ना (वर्धयन्ति) ॥–१॥२ ‘समुद्रव्यचसम् इन्द्रम्’ इत्यत्र वाचकलुप्तोपमालङ्कारः ॥–१॥

    भावार्थः

    यथा जगदीश्वरो ब्रह्माण्डरथस्य श्रेष्ठः स्वामी वर्तते तथाऽऽचार्यो गुरुकुलरथस्य श्रेष्ठः कुलपतिर्भवति ॥–१॥

    टिप्पणीः

    १. ऋ० १।११।१, य० १२।५६, १५।६१, १७।६१, साम० ३४३। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये ईश्वरविजेतृशूरयोर्विषये, यजुर्भाष्ये च १२।५६ इत्यत्र कुमारकुमारीणां कर्त्तव्यविषये, १५।६१ इत्यत्र राजप्रजाविषये, १७।६१ इत्यत्र च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान् ॥–

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    All sacred songs have magnified the King, who travels by sea; is the best of all warriors borne on cars, the lord of heroes, lord of strength.

    इस भाष्य को एडिट करें

    Meaning

    May all the songs of divine love and worship celebrate and glorify Indra, lord infinite and glorious like the expansive oceans of space, highest redeemer, higher than all other saviours, sole true lord victorious of the battles of life between good and evil, ultimate protector and promoter of humanity and ruler of existence. (Rg. 1-11-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (विश्वाः गिरः) સમસ્ત વાણીઓ-વેદવાણીઓ તદનુરૂપ સ્તુતિઓ (समद्रव्यचसम् इन्द्रम्) અન્તરિક્ષ સમાન વ્યાપક પરમાત્માને (रथीनां रथीतमम्) શરીર રૂપી રથના સ્વામી જીવાત્માઓમાં પણ મહાન રથી સંસાર રથી, (वाजानां सत्पतिं पतिम्) બળવાનો-વિદ્યુત્, વાયુ અને સૂર્યના સ્વામીને તથા સદ્ગુણ સંપન્ન જીવનમુક્તોને તથા સદાત્મક પ્રવૃત્તિના સ્વામી પાલક પરમાત્માને (अवीवृधन्) નિરંતર વૃદ્ધિ કરે છે, ઉપાસનામાં તેના ગુણ અને સ્વરૂપનું સાક્ષાત્ કરાવે છે. (૨)


     

    भावार्थ

    ભાવાર્થ : સમસ્ત વેદવાણીઓ તેના અનુરૂપ ઉપાસકોની સ્તુતિઓ ઉપાસકની અંદર તે સમુદ્ર સમાન વ્યાપક રમણ સ્થાન શરીરના સ્વામી જીવાત્માઓને પણ મહાન રમણ સ્થાન સંસાર સ્વામી; વિદ્યુત, વાયુ, સૂર્ય બળવાળાના સ્વામી અને સદ્ગુણ સંપન્ન જીવનમુક્તોના તથા સદાત્મક પ્રકૃતિના સ્વામીપાલક પરમાત્માની વૃદ્ધિ કરે છે, જેમ જેમ સ્તુતિઓની વૃદ્ધિ થતી જાય છે, તેમ તેમ પરમાત્મા પણ અધિકાધિક સાક્ષાત્ થતો જાય છે. (૨)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसा जगदीश्वर ब्रह्मांडरूपी रथाचा श्रेष्ठ स्वामी आहे तसेच आचार्य गुरुकुलरूपी रथाचा श्रेष्ठ कुलपती असतो ॥१॥

    इस भाष्य को एडिट करें
    Top