Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 931
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - उपरिष्टाद्बृहती स्वरः - मध्यमः काण्ड नाम -
2

ने꣣मिं꣡ न꣢मन्ति꣣ च꣡क्ष꣢सा मे꣣षं꣡ विप्रा꣢꣯ अभिस्व꣣रे꣢ । सु꣣दीत꣡यो꣢ वो अ꣣द्रु꣢꣫होऽपि꣣ क꣡र्णे꣢ तर꣣स्वि꣢नः꣣ स꣡मृक्व꣢꣯भिः ॥९३१॥

स्वर सहित पद पाठ

ने꣣मि꣢म् । न꣢मन्ति । च꣡क्ष꣢꣯सा । मे꣣ष꣢म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अभिस्वरे꣢ । अ꣣भि । स्वरे꣢ । सु꣣दीत꣡यः꣢ । सु꣣ । दीत꣡यः꣢ । वः꣣ । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । अ꣡पि꣢꣯ । क꣡र्णे꣢꣯ । त꣢रस्वि꣡नः꣢ । सम् । ऋ꣡क्व꣢꣯भिः ॥९३१॥


स्वर रहित मन्त्र

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥९३१॥


स्वर रहित पद पाठ

नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । वि । प्राः । अभिस्वरे । अभि । स्वरे । सुदीतयः । सु । दीतयः । वः । अद्रुहः । अ । द्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वभिः ॥९३१॥

सामवेद - मन्त्र संख्या : 931
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

Meaning -
Wise and vibrant sages greet the heroic ruler, Indra, giver of showers of peace and joy, and with vision of the future, bow to him as the central power and force of the nations wheel. O brilliant and inspired people free from jealousy and calumny, smart and bold in action, do him honour with laudable performance for the near. (Rg. 8-97-12)

इस भाष्य को एडिट करें
Top