Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 955
ऋषिः - त्रय ऋषयः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
3
गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥
स्वर सहित पद पाठगो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥
स्वर रहित मन्त्र
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥
स्वर रहित पद पाठ
गोवित् । गो । वित् । पवस्व । वसुवित् । वसु । वित् । हिरण्यवित् । हिरण्य । वित् । रेतोधाः । रेतः । धाः । इन्दो । भुवनेषु । अर्पितः । त्वम् । सुवीरः । सु । वीरः । असि । सोम । विश्ववित् । विश्व । वित् । तम् । त्वा । नरः । उप । गिरा । इमे । आसते ॥९५५॥
सामवेद - मन्त्र संख्या : 955
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
Meaning -
O Soma, Indu, lord of life, beauty and grace, flow, pure and purifying, vibrant omnipresent in all regions of the world. You master and control the wealth of lands and cows, light of knowledge and culture, jewels of peace and settlement, and the beauty of gold and grace. You are virile and command creative energy. You are mighty brave, ruler over the world. We, vibrant and brave devotees, adore you with songs of praise and prayer, and pray we may be close to you. (Rg. 9-86-39)