Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1174
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
7

य꣡त्ते꣢ दि꣣क्षु꣢ प्र꣣रा꣢ध्यं꣣ म꣢नो꣣ अ꣡स्ति꣢ श्रु꣣तं꣢ बृ꣣ह꣢त् । ते꣡न꣢ दृ꣣ढा꣡ चि꣢दद्रिव꣣ आ꣡ वाजं꣢꣯ दर्षि सा꣣त꣡ये꣢ ॥११७४॥

स्वर सहित पद पाठ

यत् । ते꣣ । दिक्षु꣢ । प्र꣣रा꣡ध्य꣢म् । प्र꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ । अ꣡स्ति꣢꣯ । श्रु꣣त꣢म् । बृ꣣ह꣢त् । ते꣡न꣢꣯ । दृ꣣ढा꣢ । चि꣣त् । अद्रिवः । अ । द्रिवः । आ꣢ । वा꣡ज꣢꣯म् । द꣣र्षि । सात꣡ये꣢ ॥११७४॥


स्वर रहित मन्त्र

यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् । तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥११७४॥


स्वर रहित पद पाठ

यत् । ते । दिक्षु । प्रराध्यम् । प्र । राध्यम् । मनः । अस्ति । श्रुतम् । बृहत् । तेन । दृढा । चित् । अद्रिवः । अ । द्रिवः । आ । वाजम् । दर्षि । सातये ॥११७४॥

सामवेद - मन्त्र संख्या : 1174
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment

Meaning -
O Omniscient God, Thy adorable, vast, acceptable knowledge is spread in all regions. With this Thou bestowest on us. Thy perfect knowledge, to be imparted alike to mankind!

इस भाष्य को एडिट करें
Top