Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1320
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
7
अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢ । यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥१३२०॥
स्वर सहित पद पाठअ꣡ल꣢꣯र्षिरातिम् । अ꣡ल꣢꣯र्षि । रा꣣तिम् । वसुदा꣢म् । व꣣सु । दा꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । भद्राः꣢ । इ꣡न्द्र꣢꣯स्य । रा꣣त꣡यः꣢ । यः । अ꣣स्य । का꣡म꣢꣯म् । वि꣣धतः꣢ । न । रो꣡ष꣢꣯ति । म꣡नः꣢꣯ । दा꣣ना꣡य꣢ । चो꣣द꣡य꣢न् ॥१३२०॥
स्वर रहित मन्त्र
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥१३२०॥
स्वर रहित पद पाठ
अलर्षिरातिम् । अलर्षि । रातिम् । वसुदाम् । वसु । दाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । यः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥१३२०॥
सामवेद - मन्त्र संख्या : 1320
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 1; मन्त्र » 2
Acknowledgment
Meaning -
O man, praise God, Who is Immaculate, Charitable, and the Giver of riches. Propitious are the gifts that God gives. He goads Himself to spread His knowledge, and satisfies the wish of His devotee !