Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1320
    ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
    37

    अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢ । यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥१३२०॥

    स्वर सहित पद पाठ

    अ꣡ल꣢꣯र्षिरातिम् । अ꣡ल꣢꣯र्षि । रा꣣तिम् । वसुदा꣢म् । व꣣सु । दा꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । भद्राः꣢ । इ꣡न्द्र꣢꣯स्य । रा꣣त꣡यः꣢ । यः । अ꣣स्य । का꣡म꣢꣯म् । वि꣣धतः꣢ । न । रो꣡ष꣢꣯ति । म꣡नः꣢꣯ । दा꣣ना꣡य꣢ । चो꣣द꣡य꣢न् ॥१३२०॥


    स्वर रहित मन्त्र

    अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥१३२०॥


    स्वर रहित पद पाठ

    अलर्षिरातिम् । अलर्षि । रातिम् । वसुदाम् । वसु । दाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । यः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥१३२०॥

    सामवेद - मन्त्र संख्या : 1320
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 1; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में मनुष्य को परमात्मोपासना की प्रेरणा दी गयी है।

    पदार्थ

    हे मानव ! तू (अलर्षिरातिम्) शोभास्पद दानवाले, (वसुदाम्) धन के दाता इन्द्रनामक परमैश्वर्यवान् परमात्मा की (उप स्तुहि) समीपता से स्तुति कर। (इन्द्रस्य) परमैश्वर्यशाली परमात्मा की (रातयः) दान-परम्पराएँ (भद्राः) कल्याण करनेवाली होती हैं। (मनः) अपने मन को (दानाय) देने के लिए (चोदयन्) प्रेरित करता हुआ (सः) वह इन्द्र परमात्मा (विधतः) पूजा करनेवाले (अस्य) इस उपासक के (कामम्) मनोरथ को (न रोषति) असफल नहीं करता अर्थात् उसका अभीष्ट उसे देता ही है ॥२॥

    भावार्थ

    जो जिसके हित के लिए होता है, वह उसे जगदीश्वर देता है ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्द्रस्य रातिम्-अलर्षि) हे उपासक! तू ऐश्वर्यवान् परमात्मा के दान को प्राप्तकर्ता है१२ (वसुदाम्-उपस्तुहि) उस धनदाता की उपासना कर (भद्राः-रातयः) उनके दान कल्याणकारी हैं (अस्य विदधतः) उस तुझ परिचरण करते हुए—उपासना करते हुए की१३ (कामं यः-न रोषति) कामना को जो नष्ट नहीं करता है (मनः दानाय चोदयन्) तेरे मन को दान के हेतु—आत्मदान—आत्मसमर्पण के हेतु॥२॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    सतत दान की प्रेरणा

    पदार्थ

    गत मन्त्र में कहा था कि 'तुम सब मिलकर उस प्रभु के इन भोजनों को खाओ' [विश्वा इत् इन्द्रस्य भक्षत] । इसी भावना को कुछ विस्तार से कहते हैं । १.( रातिं अलर्षि) = हे नृमेध ! तू प्रभु से दान प्राप्त करता है। जिस सम्पत्ति को तू अपना समझता है, यह तेरे लिए प्रभु का ही दान है । २. तू (वसुदाम्) = वसु देनेवाले, धन प्राप्त करानेवाले प्रभु के दान का (उपस्तुहि) = स्तवन कर | ३. (भद्राः इन्द्रस्य रातयः) = उस प्रभु के दान सदा कल्याण करनेवाले हैं। ४. ये प्रभु वे हैं (यः) = जो (अस्य विधत:) = इस उपासक के (कामम्) = संकल्प को (न) = नहीं (रोषति) = हिंसित करते । उपासक कामना करता है। प्रभु उसकी कामना को पूर्ण करते हैं और ५. (मन: दानाय चोदयन्) = इस उपासक के मन को सदा दान के लिए प्रेरित करते हैं । 'तू दे, मैं तुझे दूँगा' यह प्रभु की प्रेरणा उपासक को प्राप्त होती रहती है । प्रभु का ही तो सब धन है, मैं उसे प्रभु की प्रजा के हित में ही क्यों न विनियुक्त करूँ ? 

    भावार्थ

    देनेवाला प्रभु है । उससे दिये धन को हमें देते ही रहना चाहिए । इसी प्रकार हम 'नृमेध'= मानवमात्र के साथ सम्पर्कवाले बन सकते हैं ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे मनुष्य ! तू (अलर्षि रातिं) निष्पाप सात्विक, दानशील, (वसुदाम्) वास योग्य पदार्थ प्राण आदि का दान करने हारे परमेश्वर की (उप स्तुहि) स्तुति कर। क्योंकि (इन्द्रस्य) उस ऐश्वर्यशील परमात्मा के (रातयः) सब दान (भद्राः) कल्याणकारी हैं। (यः) जो स्वामी के समान (मनः) अपने मन अर्थात् ज्ञान को (दानाय) दान करने के लिये (चोदयन्) प्रेरित करता हुआ (अस्य विधतः) इस अपने भक्त, सेवा करने हारे स्तोता की (कामं) इच्छा को (न) नहीं (रोषति) नाश करता।

    टिप्पणी

    ‘अनर्शरातिं’, ‘सो अस्यं कामं’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ मनुष्यं परमात्मोपासनाय प्रेरयति।

    पदार्थः

    हे मानव ! त्वम् (अलर्षिरातिम्) शोभास्पददानम्। [अलति शोभते इति अलम्, अल भूषणपर्याप्तिवारणेषु भ्वादिः। अलं शोभां ऋषति गच्छतीति अलर्षिः, ऋषी गतौ तुदादिः। अलर्षिः रातिः यस्य सोऽलर्षिरातिः तम्।] (वसुदाम्) धनस्य दातारम् इन्द्रम् परमैश्वर्यवन्तं परमात्मानम् (उप स्तुहि) उपश्लोकय। (इन्द्रस्य) परमैश्वर्यशालिनः परमात्मनः (रातयः) दानपरम्पराः (भद्राः) कल्याणप्रदाः सन्ति। (मनः) स्वकीयं मानसम् (दानाय) त्यागाय (चोदयन्) प्रेरयन् (सः) इन्द्रः परमात्मा (विधतः) परिचरतः। [विधेम इति परिचरणकर्मसु पठितम्। निघं० ३।५।] (अस्य) उपासकस्य (कामम्) मनोरथम् (न रोषति) न हिनस्ति, तदभीष्टं ददात्येवेत्यर्थः। [रुष हिंसार्थः, भ्वादिः] ॥ अनर्शरातिम् इति ऋग्वेदीयः पाठो यास्काचार्येणैवं व्याख्यातः—[‘अनर्षरातिमनश्लीलदानम्। अश्लीलं पापकम्, अश्रिमद् विषमम्’ इति (निरु० ६।२३)] ॥२॥

    भावार्थः

    यद् यस्य हिताय भवति तत् तस्मै जगदीश्वरो ददाति ॥२॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O man, praise God, Who is Immaculate, Charitable, and the Giver of riches. Propitious are the gifts that God gives. He goads Himself to spread His knowledge, and satisfies the wish of His devotee !

    इस भाष्य को एडिट करें

    Meaning

    Adore and meditate on Indra, giver of wealth, honour, excellence and bliss. Infinite is his generosity, unsatiating, auspicious his gifts. He does not displease the devotee, does not hurt his desire and prayer, he inspires his mind for the reception of divine gifts. (Rg. 8-99-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्रस्य रातिम् अलर्षि) હે ઉપાસક ! તું ઐશ્વર્યવાન પરમાત્માનાં દાનને પ્રાપ્તકર્તા છે. (वसुदाम् उपस्तुहि) તે ધનદાતાની ઉપાસના કર. (भद्राः रातयः) તેનું દાન કલ્યાણકારી છે. (अस्य विदधतः) તે તારું પરિચરણ કરનાર-ઉપાસના કરનારની (कामं यः न रोषति) કામના નષ્ટ કરતો નથી. (मनः दानाय चोदयन्) તારા મનને દાનના માટે-આત્મદાન-આત્મસમર્પણને માટે. [કામના પૂર્ણ કરે છે.](૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जे ज्याच्या हिताचे असते, जगदीश्वर त्याला ते देतो. ॥२॥

    इस भाष्य को एडिट करें
    Top