Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1321
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
36
य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि । म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥१३२१॥
स्वर सहित पद पाठय꣡तः꣢꣯ । इ꣣न्द्र । भ꣡या꣢꣯महे । त꣡तः꣢꣯ । नः꣣ । अ꣡भ꣢꣯यम् । अ । भ꣣यम् । कृ꣡धि । मघ꣢꣯वन् । श꣣ग्धि꣢ । त꣡व꣢꣯ । तत् । नः꣣ । ऊत꣡ये꣢ । वि । द्वि꣡षः꣢꣯ । वि । मृ꣡धः꣢꣯ । ज꣣हि ॥१३२१॥
स्वर रहित मन्त्र
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥१३२१॥
स्वर रहित पद पाठ
यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । अ । भयम् । कृधि । मघवन् । शग्धि । तव । तत् । नः । ऊतये । वि । द्विषः । वि । मृधः । जहि ॥१३२१॥
सामवेद - मन्त्र संख्या : 1321
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक २७४ क्रमाङ्क पर परमात्मा और राजा को सम्बोधित की गयी थी। यहाँ जगदीश्वर और आचार्य से प्रार्थना है।
पदार्थ
हे (इन्द्र) परमैश्वर्यवान् जगदीश्वर वा विद्या के ऐश्वर्य से युक्त आचार्यवर ! हम (यतः) जिस अज्ञान, पाप, दुर्व्यसन, चोर, बाघ आदि से (भयामहे) डरते हैं, (ततः) उससे (नः) हमें (अभयम्) निर्भयता (कृधि) प्रदान करो। हे (मघवन्) निर्भयतारूप धन के धनी ! (शग्धि) हमें शक्ति दो। (तव) आपका (तत्) वह अभयदान (नः) हमारी (ऊतये) रक्षा के लिए होवे। आप (द्विषः) द्वेषवृत्तियों को (वि) विनष्ट कर दो, (मृधः) हिंसावृत्तियों को वा काम, क्रोध आदियों को (वि जहि) विनष्ट कर दो ॥१॥
भावार्थ
जैसे जगदीश्वर अपने उपासकों को निर्भय करता है, वैसे ही आचार्य को भी चाहिए कि वह विद्या पढ़ाने के साथ-साथ निर्भयता आदि गुण भी विद्यार्थियों के अन्दर उत्पन्न करे ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २७४)
विशेष
ऋषिः—भर्गः (तेजस्वी उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [२७४] पृ० १४०।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २७४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र जगदीश्वर आचार्यश्च प्रार्थ्यते।
पदार्थः
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर विद्यैश्वर्ययुक्त आचार्यप्रवर वा ! वयम् (यतः) यस्माद् अज्ञानपापदुर्व्यसनचौरव्याघ्रादिकात् (भयामहे) त्रस्यामः (ततः) तस्मात् (नः) अस्माकम् (अभयम्) निर्भयत्वम् (कृधि) कुरु। हे (मघवन्) अभयत्वधनेन धनवन् ! (शग्धि) अस्मान् शक्तान् कुरु। (तव) त्वदीयम् (तत्) अभयदानम् (नः) अस्माकम् (ऊतये) रक्षणाय भवतु इति शेषः। त्वम् (द्विषः) द्वेषवृत्तीः द्वेषकर्तॄन् पापादीन् वा (वि) विजहि, (मृधः) हिंसावृत्तीः संग्रामकारिणः कामक्रोधादीन् वा (वि जहि) विनाशय ॥१॥
भावार्थः
यथा जगदीश्वरः स्वोपासकान् निर्भयान् करोति तथैवाचार्यो विद्याध्यापनेन साकं निर्भयतादिगुणानपि विद्यार्थिषूत्पादयेत् ॥१॥
इंग्लिश (2)
Meaning
O King, make us fearless from that whereof we are afraid. O wealthy King, thou art competent for our protection, thy devotees. Drive away foes and win battles !
Translator Comment
See verse 274.
Meaning
Indra, lord indomitable, whoever, whatever and wherever we fear, make us fearless from that. O lord of might and world power, pray strengthen us with your powers and protections of the highest order for our safety and advancement. Eliminate the jealous, the malignant, the disdainers and contemnors. (Rg. 8-61-13)
गुजराती (1)
पदार्थ
પદાર્થ : (मघवन् इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (यतः भयामहे) જેનાથી અમે ભય પામીએ (ततः नः अभयं कृधि) તેનાથી અમને અભય કર (तव) અમે તારા છીએ (शग्धि) તું સમર્થ છે (तत्) તેથી (नः ऊतये) અમારી રક્ષા માટે (द्विषः विजहि) દ્વેષ વૃત્તિઓને નષ્ટ કર (मृधः वि) પાપ ભાવનાઓને વિનષ્ટ કર . ( ૨ )
भावार्थ
ભાવાર્થ : હે ઐશ્વર્યવાન પરમાત્મન્ ! જે દુર્ભાવથી અમે ડરીએ છીએ . તેથી અમને અભય કર તેનું કદીપણ સેવન ન કરીએ , તું એમ કરવામાં સમર્થ છે , તેથી અમે તારી શરણમાં છીએ , તેથી તું અમારી રક્ષાને માટે દ્વેષ ભાવનાઓ અને પાપવૃત્તિઓનો અમારામાંથી નાશ કર તેને દૂર રાખ . ( ૨ )
मराठी (1)
भावार्थ
जसा जगदीश्वर आपल्या उपासकांना निर्भय करतो, तसे आचार्याने विद्या शिकविताना निर्भयता इत्यादी गुणही विद्यार्थ्यामध्ये उत्पन्न करावेत. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal