Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1460
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - सरस्वान्
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
ज꣣नी꣢यन्तो꣣ न्व꣡ग्र꣢वः पुत्री꣣य꣡न्तः꣢ सु꣣दा꣡न꣢वः । स꣡र꣢स्वन्तꣳ हवामहे ॥१४६०॥
स्वर सहित पद पाठज꣣नीय꣡न्तः꣢ । नु । अ꣡ग्र꣢꣯वः । पु꣣त्रीय꣡न्तः꣢ । पु꣣त् । त्रीय꣡न्तः꣢ । सु꣣दा꣢न꣢वः । सु꣣ । दा꣡न꣢꣯वः । स꣡र꣢꣯स्वन्तम् । ह꣣वामहे ॥१४६०॥
स्वर रहित मन्त्र
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तꣳ हवामहे ॥१४६०॥
स्वर रहित पद पाठ
जनीयन्तः । नु । अग्रवः । पुत्रीयन्तः । पुत् । त्रीयन्तः । सुदानवः । सु । दानवः । सरस्वन्तम् । हवामहे ॥१४६०॥
सामवेद - मन्त्र संख्या : 1460
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
Meaning -
We progressing, bounteous people, longing for wives, and yearning For sons, daily call upon the Omniscient God.
Translator Comment -
In the opinion of Satyavrat Samashrami, this stanza does not contain one verse alone, the next verse also forms a part of it. Vivarnkar also holds the same view. Sayan Acharya differs from this View. Vedic Yantralaya of Ajmer, Swami Tulsi Ram, and Pt. Jaidev Vidyalankar agree with Sayana.