Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1462
ऋषिः - विश्वामित्रो गाथिनः
देवता - सविता
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
त꣡त्स꣢वि꣣तु꣡र्व꣢꣯रेण्यं꣣ भ꣡र्गो꣢ दे꣣व꣡स्य꣢ धीमहि । धि꣢यो꣣ यो꣡ नः꣢ प्रचो꣣द꣡या꣢त् ॥१४६२॥
स्वर सहित पद पाठत꣢त् । स꣣वितुः꣢ । व꣡रे꣢꣯ण्यम् । भ꣡र्गः꣢꣯ । दे꣣व꣡स्य꣢ । धी꣣महि । धि꣡यः꣢꣯ । यः । नः꣣ । प्रचोद꣡या꣢त् । प्र꣣ । चोद꣡या꣢त् ॥१४६२॥
स्वर रहित मन्त्र
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१४६२॥
स्वर रहित पद पाठ
तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् । प्र । चोदयात् ॥१४६२॥
सामवेद - मन्त्र संख्या : 1462
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
Meaning -
Let us attain to the adorable glory of that Divine God, the Creator of the universe. May He direct our understandings alright.
Translator Comment -
This verse is the Gayatri par excellence, the most celebrated verse of the Vedas which forms part of the daily devotion of the Aryas. This verse occurs thrice in the Yajurveda, twice in the Rigveda, and once in the Samaveda. The well-known Vedic Scholar Satyavrat Samashrami believes that this verse along with the next, two verses, all three constitute one Sukta, whereas Sayana and some other commentators differ from him.