Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1471
ऋषिः - उशनाः काव्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

अ꣣य꣡ꣳ सोम꣢꣯ इन्द्र꣣ तु꣡भ्य꣢ꣳ सुन्वे꣣ तु꣡भ्यं꣢ पवते꣣ त्व꣡म꣢स्य पाहि । त्व꣢ꣳ ह꣣ यं꣡ च꣢कृ꣣षे꣡ त्वं व꣢꣯वृ꣣ष꣢꣫ इन्दुं꣣ म꣡दा꣢य꣣ यु꣡ज्या꣢य꣣ सो꣡म꣢म् ॥१४७१॥

स्वर सहित पद पाठ

अ꣡य꣢म् । सो꣡मः꣢꣯ । इ꣣न्द्र । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । प꣣वते । त्व꣢म् । अ꣣स्य । पाहि । त्व꣢म् । ह꣣ । य꣢म् । च꣣कृ꣢षे । त्वम् । ववृ꣣षे꣢ । इ꣡न्दु꣢꣯म् । म꣡दा꣢꣯य । यु꣡ज्या꣢꣯य । सो꣡म꣢꣯म् ॥१४७१॥


स्वर रहित मन्त्र

अयꣳ सोम इन्द्र तुभ्यꣳ सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वꣳ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१४७१॥


स्वर रहित पद पाठ

अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥१४७१॥

सामवेद - मन्त्र संख्या : 1471
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

Meaning -
O God, this calm Yogi, is born for Thee, and exerts for Thy acquisition, Whom Thou createst and grandest strength endowed with glory, austerity, tranquillity and self-command. Thou guardest against calamities for salvation and Thy proximity!

इस भाष्य को एडिट करें
Top