Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1628
ऋषिः - वामदेवो गौतमः देवता - वायुः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

वा꣡यो꣢ शु꣣क्रो꣡ अ꣢यामि ते꣣ म꣢ध्वो꣣ अ꣢ग्रं꣣ दि꣡वि꣢ष्टिषु । आ꣡ या꣢हि꣣ सो꣡म꣢पीतये स्पा꣣र्हो꣡ दे꣢व नि꣣यु꣡त्व꣢ता ॥१६२८॥

स्वर सहित पद पाठ

वा꣡यो꣢꣯ । शु꣣क्रः꣢ । अ꣣यामि । ते । म꣡ध्वः꣢꣯ । अ꣡ग्र꣢꣯म् । दि꣡वि꣢꣯ष्टिषु । आ । या꣣हि । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । स्पार्हः꣢ । दे꣣व । नियु꣡त्व꣢ता । नि꣣ । यु꣡त्व꣢꣯ता ॥१६२८॥


स्वर रहित मन्त्र

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१६२८॥


स्वर रहित पद पाठ

वायो । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु । आ । याहि । सोमपीतये । सोम । पीतये । स्पार्हः । देव । नियुत्वता । नि । युत्वता ॥१६२८॥

सामवेद - मन्त्र संख्या : 1628
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

Meaning -
O soul, purifying myself through the renunciation of sins, may I, a stoker after truth, in my ambitions for good traits receive from thee, excellent sweet reward. O adorable soul, come for the enjoyment of divine pleasure, yoked as thou art with the strength of Yoga !

इस भाष्य को एडिट करें
Top