Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1629
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रवायू
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
इ꣡न्द्र꣢श्च वायवेषा꣣ꣳ सो꣡मा꣢नां पी꣣ति꣡म꣢र्हथः । यु꣣वा꣡ꣳ हि यन्तीन्द꣢꣯वो नि꣣म्न꣢꣫मापो꣣ न꣢ स꣣꣬ध्र्य꣢꣯क् ॥१६२९॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । च꣣ । वा꣡यो꣢꣯ । एषाम् । सो꣡मा꣢꣯नाम् । पी꣣ति꣢म् । अ꣣र्हथः । युवा꣢म् । हि । य꣡न्ति꣢꣯ । इ꣡न्द꣢꣯वः । नि꣣म्न꣢म् । आ꣡पः꣢꣯ । न । स꣣꣬ध्र्य꣢क् । स꣣ । ध्र्य꣣꣬क् ॥१६२९॥
स्वर रहित मन्त्र
इन्द्रश्च वायवेषाꣳ सोमानां पीतिमर्हथः । युवाꣳ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥१६२९॥
स्वर रहित पद पाठ
इन्द्रः । च । वायो । एषाम् । सोमानाम् । पीतिम् । अर्हथः । युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् । स । ध्र्यक् ॥१६२९॥
सामवेद - मन्त्र संख्या : 1629
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
Meaning -
O Prana and soul. Ye both are competent to enjoy the juice of divine pleasure. Yogis go unto Ye, as waters go together to a vale!
Translator Comment -
God it realizable not in this apparent world, but in the realm of salvation.