Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1674
ऋषिः - मेधातिथिः काण्वः देवता - विष्णुर्देवो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

अ꣡तो꣢ दे꣣वा꣡ अ꣢वन्तु नो꣣ य꣢तो꣣ वि꣡ष्णु꣢र्विचक्र꣣मे꣢ । पृ꣣थिव्या꣢꣫ अधि꣣ सा꣡न꣢वि ॥१६७४॥

स्वर सहित पद पाठ

अ꣡तः꣣ । दे꣣वाः꣢ । अ꣣वन्तु । नः । य꣡तः꣢꣯ । वि꣡ष्णुः꣢꣯ । वि꣣चक्रमे꣢ । वि꣣ । चक्रमे꣢ । पृ꣣थिव्याः꣢ । अ꣡धि꣢꣯ । सा꣡न꣢꣯वि ॥१६७४॥


स्वर रहित मन्त्र

अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्या अधि सानवि ॥१६७४॥


स्वर रहित पद पाठ

अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विचक्रमे । वि । चक्रमे । पृथिव्याः । अधि । सानवि ॥१६७४॥

सामवेद - मन्त्र संख्या : 1674
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment

Meaning -
Just as the All-pervading God creates mid sustains the universe, so should the forces of nature and learned persons take us to the highest stage of salvation on the earth.

इस भाष्य को एडिट करें
Top