Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1722
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

म꣡न्द꣢न्तु त्वा मघवन्नि꣣न्द्रे꣡न्द꣢वो राधो꣣दे꣡या꣢य सुन्व꣣ते꣢ । आ꣣मु꣢ष्या꣣ सो꣡म꣢मपिबश्च꣣मू꣢ सु꣣तं꣢꣫ ज्येष्ठं꣣ त꣡द्द꣢धिषे꣣ स꣡हः꣢ ॥१७२२॥

स्वर सहित पद पाठ

म꣡न्द꣢꣯न्तु । त्वा꣣ । मघवन् । इन्द्र । इ꣡न्द꣢꣯वः । रा꣣धोदे꣡या꣢य । रा꣣धः । दे꣡या꣢꣯य । सु꣣न्वते꣢ । आ꣣मु꣡ष्य꣢ । आ꣣ । मु꣡ष्य꣢꣯ । सो꣡म꣢꣯म् । अ꣡पिबः । चमू꣡इति꣢ । सु꣣त꣢म् । ज्ये꣡ष्ठ꣢꣯म् । तत् । द꣣धिषे । स꣡हः꣢꣯ ॥१७२२॥


स्वर रहित मन्त्र

मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥१७२२॥


स्वर रहित पद पाठ

मन्दन्तु । त्वा । मघवन् । इन्द्र । इन्दवः । राधोदेयाय । राधः । देयाय । सुन्वते । आमुष्य । आ । मुष्य । सोमम् । अपिबः । चमूइति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः ॥१७२२॥

सामवेद - मन्त्र संख्या : 1722
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

Meaning -
O wise and glorious soul, may the experiences of knowledge and deep concentration (Samadhi) gladden thee. In order to make a Yogi acquire supernatural power, having silently obtained the joy born through the control of Prana and Apana, thou enjoyest God’s bliss. Thou preservest within thee, the Supernatural, Great, Almighty Father!

इस भाष्य को एडिट करें
Top