Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1861
ऋषिः - अप्रतिरथ ऐन्द्रः देवता - अप्वा छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

अ꣣मी꣡षां꣢ चि꣣त्तं꣡ प्र꣢तिलो꣣भ꣡य꣢न्ती गृहा꣣णा꣡ङ्गा꣢न्यप्वे꣣ प꣡रे꣢हि । अ꣣भि꣢꣫ प्रेहि꣣ नि꣡र्द꣢ह हृ꣣त्सु꣡ शोकै꣢꣯र꣣न्धे꣢ना꣣मि꣢त्रा꣣स्त꣡म꣢सा सचन्ताम् ॥१८६१॥

स्वर सहित पद पाठ

अ꣣मी꣡षा꣢म् । चि꣣त्त꣢म् । प्र꣣तिलोभ꣡य꣢न्ती । प्र꣣ति । लोभ꣡य꣢न्ती । गृ꣣हाण꣢ । अ꣡ङ्गा꣢꣯नि । अ꣣प्वे । प꣡रा꣢꣯ । इ꣣हि । अभि꣢ । प्र । इ꣣हि । निः꣢ । द꣣ह । हृत्सु꣢ । शो꣡कैः꣢꣯ । अ꣣न्धे꣡न꣢ । अ꣣मि꣡त्राः꣢ । अ꣣ । मि꣡त्राः꣢꣯ । त꣡म꣢꣯सा । स꣣चन्ताम् ॥१८६१॥


स्वर रहित मन्त्र

अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥१८६१॥


स्वर रहित पद पाठ

अमीषाम् । चित्तम् । प्रतिलोभयन्ती । प्रति । लोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । निः । दह । हृत्सु । शोकैः । अन्धेन । अमित्राः । अ । मित्राः । तमसा । सचन्ताम् ॥१८६१॥

सामवेद - मन्त्र संख्या : 1861
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment

Meaning -
0 queen, the slayer of foes, organise the bands of thy army, that bewilders the hearts of the forces of the enemy, remain aloof from sin, convey thy aim to thy soldiers, bum down the foes, whereby they may abide mutter darkness with hearts full of griefs!

इस भाष्य को एडिट करें
Top