Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 443
ऋषिः - संवर्त आङ्गिरसः देवता - उषाः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣡ या꣢हि꣣ व꣡न꣢सा स꣣ह꣡ गाव꣢꣯ सचन्त वर्त꣣निं꣡ यदूध꣢꣯भिः ॥४४३॥

स्वर सहित पद पाठ

आ꣢ । या꣣हि । व꣡न꣢꣯सा । स꣣ह꣢ । गा꣡वः꣢꣯ । स꣣चन्त । वर्त्तनि꣢म् । यत् । ऊ꣡ध꣢꣯भिः ॥४४३॥


स्वर रहित मन्त्र

आ याहि वनसा सह गाव सचन्त वर्तनिं यदूधभिः ॥४४३॥


स्वर रहित पद पाठ

आ । याहि । वनसा । सह । गावः । सचन्त । वर्त्तनिम् । यत् । ऊधभिः ॥४४३॥

सामवेद - मन्त्र संख्या : 443
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

Meaning -
O Dawn, with all thy beauty come! Our Vedic verses, full of sweetness, like cows with udders full of milk, follow on thy path.

इस भाष्य को एडिट करें
Top