Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 591
ऋषिः - वामदेवो गौतमः
देवता - विश्वे देवाः
छन्दः - एकपात् त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
4
इ꣣मं꣡ वृष꣢꣯णं कृणु꣣तै꣢꣫क꣣मि꣢न्माम् ॥५९१
स्वर सहित पद पाठइ꣣म꣢म् । वृ꣡ष꣢꣯णम् । कृ꣣णुत । ए꣡क꣢꣯म् । इत् । माम् ॥५९१॥
स्वर रहित मन्त्र
इमं वृषणं कृणुतैकमिन्माम् ॥५९१
स्वर रहित पद पाठ
इमम् । वृषणम् । कृणुत । एकम् । इत् । माम् ॥५९१॥
सामवेद - मन्त्र संख्या : 591
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
Meaning -
O God, make me the helpless one, the accomplisher of all desires!