Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 92
ऋषिः - वामदेव: कश्यप:, असितो देवलो वा
देवता - अङ्गिराः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
6
इ꣣त꣢ ए꣣त꣢ उ꣣दा꣡रु꣢हन्दि꣣वः꣢ पृ꣣ष्ठा꣡न्या रु꣢꣯हन् । प्र꣢ भू꣣र्ज꣢यो꣣ य꣡था꣢ प꣣थो꣡द्यामङ्गि꣢꣯रसो ययुः ॥९२
स्वर सहित पद पाठइ꣣तः꣢ । ए꣣ते꣢ । उ꣣दा꣢रु꣢हन् । उ꣣त् । आ꣡रु꣢꣯हन् । दि꣣वः꣢ । पृ꣣ष्ठा꣡नि꣢ । आ । अ꣣रुहन् । प्र꣢ । भूः꣣ । ज꣡यः꣢꣯ । य꣡था꣢꣯ । प꣣था꣢ । उत् । द्याम् । अ꣡ङ्गि꣢꣯रसः । य꣣युः ॥९२॥
स्वर रहित मन्त्र
इत एत उदारुहन्दिवः पृष्ठान्या रुहन् । प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः ॥९२
स्वर रहित पद पाठ
इतः । एते । उदारुहन् । उत् । आरुहन् । दिवः । पृष्ठानि । आ । अरुहन् । प्र । भूः । जयः । यथा । पथा । उत् । द्याम् । अङ्गिरसः । ययुः ॥९२॥
सामवेद - मन्त्र संख्या : 92
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
Meaning -
Just as conquerors of the world attain to salvation through the path of domestic life, so do these Yogis go up to the height of blissful salvation.
Translator Comment -
It is possible to attain salvation by disinterested saviours of humanity, who lead a married life, and rule selflessly, as it is for the Yogis who don’t marry and enter domestic life. Marriage in itself is no bar to the attainment of final beatitude. The underlying spirit for the attainment of salvation is disinterested service. Raj Rishis and Brahm Rishis both are qualified for salvation One follows the path of celibacy, the other of domestic life.^Griffith has translated the word ‘Angirasas’ as children of Angiras, regarded as a race of higher beings between Gods and men, the typical first sacrificer whose ritual is the pattern which later priests should follow. This interpretation is in-applicable, as there is no history in the Vedas. The word means learned Yogis. Pt. Jawala Prasad has used the word पथा instead of पथी, and एते has been mentioned as एत। The word भूर्जयः has been mentioned by him as भूः जयः The grammatical errors have been pointed out by Swami Tulsi Ram, and Pt. Satyavrat Sam-Ashrami; the well known scholar of the Vedas.