Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 932
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - उपरिष्टाद्बृहती
स्वरः - मध्यमः
काण्ड नाम -
6
स꣡मु꣢ रे꣣भा꣡सो꣢ अस्वर꣣न्नि꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ । स्वः꣢꣯ पति꣣र्य꣡दी꣢ वृ꣣धे꣢ धृ꣣त꣡व्र꣢तो꣣ ह्यो꣡ज꣢सा꣣ स꣢मू꣣ति꣡भिः꣢ ॥९३२॥
स्वर सहित पद पाठसम् । उ꣣ । रेभा꣡सः꣢ । अ꣣स्वरन् । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ । स्वः꣢पतिः । स्वा३रि꣡ति꣢ । प꣣तिः । य꣡दि꣢꣯ । वृ꣣धे꣢ । धृ꣣त꣡व्र꣢तः । धृ꣣त꣢ । व्र꣣तः । हि꣢ । ओ꣡ज꣢꣯सा । सम् । ऊ꣣ति꣡भिः꣢ ॥९३२॥
स्वर रहित मन्त्र
समु रेभासो अस्वरन्निन्द्रꣳ सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥
स्वर रहित पद पाठ
सम् । उ । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वःपतिः । स्वा३रिति । पतिः । यदि । वृधे । धृतव्रतः । धृत । व्रतः । हि । ओजसा । सम् । ऊतिभिः ॥९३२॥
सामवेद - मन्त्र संख्या : 932
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
Meaning -
Bards, for enjoying extreme felicity, sing in unison the praise of the soul. It is the Lord of extreme pleasure. When it is filled with iron determination, it advances with its power, and expedients of progress.
Translator Comment -
It means the soul.