Loading...
अथर्ववेद > काण्ड 20 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 103/ मन्त्र 3
    सूक्त - भर्गः देवता - अग्निः छन्दः - प्रगाथः सूक्तम् - सूक्त-१०३

    अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे। ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

    स्वर सहित पद पाठ

    अच्छ॑ । हि । त्वा॒ । स॒ह॒स॒: । सू॒नो॒ इति॑ । अ॒ङ्गि॒र॒: । स्रुच॑: । चर॑न्ति । अ॒ध्व॒रे ॥ ऊ॒र्ज: । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥१०३.३॥


    स्वर रहित मन्त्र

    अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे। ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥

    स्वर रहित पद पाठ

    अच्छ । हि । त्वा । सहस: । सूनो इति । अङ्गिर: । स्रुच: । चरन्ति । अध्वरे ॥ ऊर्ज: । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥१०३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 103; मन्त्र » 3

    पदार्थ -
    (सहसः सूनो) हे बल के पहुँचानेवाले ! (अङ्गिरः) हे ज्ञानी परमेश्वर ! (स्रुचः) चलनेवाली प्रजाएँ। (अध्वरे) बिना हिंसावाले व्यवहार में (त्वा) तुझको (हि) ही (अच्छ) अच्छे प्रकार (चरन्ति) प्राप्त होती हैं। (ऊर्जः) बल के (नपातम्) न गिरानेवाले [रक्षक] (यज्ञेषु) यज्ञों [संयोग-वियोग व्यवहारों] में (पूर्व्यम्) पुराने (अग्निम्) अग्नि [प्रकाशस्वरूप परमेश्वर] से (घृतकेशम्) जल और प्रकाश को (ईमहे) हम माँगते हैं ॥३॥

    भावार्थ - मनुष्यों को चाहिये कि परमेश्वर के बनाये पदार्थों से उपकार लेकर उन्नति करें ॥३॥

    इस भाष्य को एडिट करें
    Top