अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 12
सूक्त -
देवता - प्रजापतिः
छन्दः - निचृत्ककुबुष्णिक्
सूक्तम् - कुन्ताप सूक्त
सुदे॑वस्त्वा म॒हान॑ग्नी॒र्बबा॑धते मह॒तः सा॑धु खो॒दन॑म्। कु॒सं पीव॒रो न॑वत् ॥
स्वर सहित पद पाठसुदे॑व: । त्वा । म॒हान् । अ॑ग्नी॒: । बबाध॑ते॒ । मह॒त: । सा॑धु । खो॒दन॑म् ॥ कु॒सम् । पीव॒र: । नव॑त् ॥१३६.१२॥
स्वर रहित मन्त्र
सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम्। कुसं पीवरो नवत् ॥
स्वर रहित पद पाठसुदेव: । त्वा । महान् । अग्नी: । बबाधते । महत: । साधु । खोदनम् ॥ कुसम् । पीवर: । नवत् ॥१३६.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 12
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
[हे प्रजा जन !] (सुदेवः) बड़ा विजय चाहनेवाला, (महान्) महान् पुरुष (त्वा) तुझसे (महतः) बड़े (अग्नीः) अग्नियों [आत्मिक और सामाजिक बलों] के द्वारा (खोदनम्) खोदने के कर्म [सैंध सुरंग आदि] को (साधु) भले प्रकार (बबाधते) रोकता है। (पीवरः) पुष्टाङ्ग पुरुष (कुसम्) आपस में मिलाप को (नवत्) प्राप्त करे ॥१२॥
भावार्थ - राजा और प्रजा के मेल से चोर आदि दुष्ट लोग प्रजा को न सतावें ॥१२॥
टिप्पणी -
१२−(सुदेवः) सुविजिगीषुः (त्वा) प्रजाजनसकाशात् (महान्) (अग्नीः) अग्नीन्। आत्मिकसामाजिकपराक्रमैः-इत्यर्थः (बबाधते) बाधते। निवारयति (महतः) विशालान्। विशालैः (साधु) यथा तथा। यथावत् प्रकारेण (खोदनम्) खुड संवरणे भेदने च−ल्युट्। भेदनम्। सन्धिकरणम्। (कुसम्) कुस संश्लेषणे−क, परस्परसंगमनम् (पीवरः) अर्त्तिकमिभ्रमि०। उ० ३।१३२। पीव स्थौल्ये−अरप्रत्ययः, स च चित्। पुष्टः पुरुषः (नवत्) नवत इति गतिकर्मा−निघ० २।१४। प्राप्नुयात् ॥