Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 33/ मन्त्र 3
ऊ॒ती श॑चीव॒स्तव॑ वी॒र्येण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः। प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥
स्वर सहित पद पाठऊ॒ती । श॒ची॒ऽव॒: । तव॑ । वी॒र्ये॑ण । वय॑: । दधा॑ना: । उ॒शिज॑: । ऋ॒त॒ऽज्ञा: ॥ प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑ष: । दु॒रो॒णे । त॒स्थु: । गृ॒णन्त॑: । स॒ध॒ऽमा॒द्या॑स: ॥३३.३॥
स्वर रहित मन्त्र
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः। प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥
स्वर रहित पद पाठऊती । शचीऽव: । तव । वीर्येण । वय: । दधाना: । उशिज: । ऋतऽज्ञा: ॥ प्रजाऽवत् । इन्द्र । मनुष: । दुरोणे । तस्थु: । गृणन्त: । सधऽमाद्यास: ॥३३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 33; मन्त्र » 3
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(शचीवः) हे बुद्धिमान् (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (तव) तेरी (ऊती) रक्षा से और (वीर्येण) वीरता से (प्रजावत्) उत्तम प्रजावाले (वयः) जीवन को (दधानाः) धारण करते हुए, (उशिजः) प्रीतियुक्त बुद्धिमान् (ऋतज्ञाः) सत्य शास्त्र जाननेवाले (मनुषः) मननशील मनुष्य (दुरोणे) घर के बीच (गृणन्तः) गुण बखानते हुए (सधमाद्यासः) मिलकर आनन्द मनाते हुए (तस्थुः) ठहरते हैं ॥३॥
भावार्थ - बुद्धिमान् जितेन्द्रिय प्रधान पुरुष अपनी नीतिकुशलता से ऐसा प्रबन्ध करें कि सब मनुष्य विद्वान् होकर उत्तम सन्तान और भृत्य आदि सहित आनन्द से रहें ॥३॥
टिप्पणी -
इति तृतीयेऽनुवाके तृतीयः पर्यायः॥ इति तृतीयोऽनुवाकः ॥३−(ऊती) ऊत्या। रक्षणेन (शचीवः) अ०२०।२१।३। हे प्रशस्तप्रज्ञावन् (तव) (वीर्येण) वीरकर्मणा (वयः) जीवनम् (दधानाः) धारयन्तः (उशिजः) अ०२०।११।४। कामयमाना मेधाविनः (ऋतज्ञाः) सत्यशास्त्रस्य ज्ञातारः (प्रजावत्) उत्तमप्रजायुक्तम् (इन्द्र) (मनुषः) जनेरुसिः। उ०२।११। मन ज्ञाने-उसि। मननशीला मनुष्याः (दुरोणे) अ०।।६। गृहे-निघ०३।४। (तस्थुः) लङर्थे लिट्। तिष्ठन्ति (गृणन्तः) स्तुवन्तः। गुणान् विज्ञापयन्तः (सधमाद्यासः) मद हर्षे-ण्यत्। सह हृष्यन्तः ॥