Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 58/ मन्त्र 3
बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि। म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥
स्वर सहित पद पाठबट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ । म॒ह: । ते॒ । स॒त: । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒ध्दा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥५८.३॥
स्वर रहित मन्त्र
बण्महाँ असि सूर्य बडादित्य महाँ असि। महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि ॥
स्वर रहित पद पाठबट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि । मह: । ते । सत: । महिमा । पनस्यते । अध्दा । देव । महान् । असि ॥५८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 58; मन्त्र » 3
विषय - ईश्वर विषय का उपदेश।
पदार्थ -
(सूर्य) हे चराचर के प्रेरक [परमेश्वर] तू (बट्) सत्य-सत्य (महान्) बड़ा (असि) है, (आदित्य) हे अविनाशी ! तू (बट्) ठीक-ठीक (महान्) महान् [पूजनीय] (असि) है। (ते) तुझ (महः) महान्, (सतः) सत्यस्वरूप की (महिमा) महिमा (पनस्यते) स्तुति की जाती है, (देव) हे दिव्य गुणवाले ! तू (अद्धा) निश्चय करके (महान्) महान् (असि) है ॥३॥
भावार्थ - जिस परमात्मा की महिमा सब सृष्टि के पदार्थ जताते हैं, सब मनुष्य उसकी उपासना करके अपनी उन्नति करें ॥३॥
टिप्पणी -
मन्त्र ३ कुछ भेद से आचुका है-अ० १३।२।२९। मन्त्र ३, ४ ऋग्वेद में हैं-८।१०१ [सायणभाष्य ९०]।११, १२; यजुर्वेद ३३।३९, ४०। और सामवेद-उ० ९।१।९ ॥ ३−(बट्) सत्यम् (महान्) विशालः (असि) (सूर्य) हे चराचर-प्रेरक (बट्) (आदित्य) हे अविनाशिस्वरूप (महान्) पूजनीयः (असि) (महः) महतः (ते) तव (सतः) सत्यस्वरूपस्य (पनस्यते) स्तूयते (अद्धा) सत्यम् (देव) हे दिव्यगुणविशिष्ट (महान्) (असि) ॥