Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 81/ मन्त्र 1
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः। न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
स्वर सहित पद पाठयत् । द्याव॑: । इ॒न्द्र॒ । ते॒ । श॒तम् । भूमी॑: । उ॒त । स्युरिति॒ । स्यु: ॥ न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्या॑: । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥८१.१॥
स्वर रहित मन्त्र
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः। न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
स्वर रहित पद पाठयत् । द्याव: । इन्द्र । ते । शतम् । भूमी: । उत । स्युरिति । स्यु: ॥ न । त्वा । वज्रिन् । सहस्रम् । सूर्या: । अनु । न । जातम् । अष्ट । रोदसी इति ॥८१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 81; मन्त्र » 1
विषय - परमात्मा के गुणों का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (यत्) जो (शतम्) सौ (द्यावः) अन्तरिक्ष [वायुलोक], (उत) और (शतम्) सौ (भूमीः) भूमिलोक (न) तेरे [सामने] (स्युः) होवें, [न तो वे सब] और (न) न (सहस्रम्) सहस्र (सूर्या) सूर्यलोक और (रोदसी) दोनों अन्तरिक्ष और भूमिलोक [मिल कर] और (न) न (जातम्) उत्पन्न हुआ जगत्, (वज्रिन्) हे दण्डधारी ! [परमात्मन्] (त्वा) तुझको (अनु) निरन्तर (अष्ट) पा सके हैं ॥१॥
भावार्थ - सब असंख्य लोक और पदार्थ अलग-अलग होकर अथवा सब मिलकर परमात्मा की महिमा का पार नहीं पा सकते ॥१॥
टिप्पणी -
यह दोनों मन्त्र ऋग्वेद में हैं-८।७० [सायणभाष्य ९]।, ६। सामवेद-उ० २।२।११, और आगे हैं-अथ० २०।९२।२०, २१। मन्त्र १ सा०-पू० २।९।६ ॥ कठोपनिषद् का वचन है-वल्ली श्लोक १ [न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति] उस पर न सूर्य चमकता है, न चन्द्रमा और तारे, न ये बिजुलियाँ चमकती हैं, [फिर] यह अग्नि कहाँ, उस ही चमकते हुए के पीछे सब चमकता है, उसकी चमक से यह सब विविध प्रकार चमकता है ॥ १−(यत्) यदि (द्यावः) अन्तरिक्षलोकाः। वायुलोकाः (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (ते) तवाग्रे (शतम्) बहुसंख्याकाः (शतम्) (भूमीः) भूमयः (उत) अपि च (स्युः) भवेयुः (न) निषेधे (त्वा) त्वाम् (वज्रिन्) दण्डधारिन्। शासनकर्तः परमात्मन् (सहस्रम्) अगणिताः (सूर्याः) सूर्यलोकाः (अनु) निरन्तरम् (न) निषेधे (जातम्) उत्पन्नं जगत् (अष्ट) अशू व्याप्तौ-लुङ्, अडभावः, बहुवचनस्यैकवचनम्। आष्ट। आक्षत। व्याप्तवन्तः (रोदसी) अन्तरिक्षभूमी ॥