Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 84/ मन्त्र 1
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑। अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥
स्वर सहित पद पाठइन्द्र॑ । आ । या॒हि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सु॒ता: । इ॒मे । त्वा॒ऽयव॑: ॥ अण्वी॑भि: । तना॑ । पू॒तास॑: ॥८४.१॥
स्वर रहित मन्त्र
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः। अण्वीभिस्तना पूतासः ॥
स्वर रहित पद पाठइन्द्र । आ । याहि । चित्रभानो इति चित्रऽभानो । सुता: । इमे । त्वाऽयव: ॥ अण्वीभि: । तना । पूतास: ॥८४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 84; मन्त्र » 1
विषय - सभापति के कर्तव्य का उपदेश।
पदार्थ -
(चित्रभानो) हे विचित्र प्रकाशवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले सभापति] (आ याहि) तू आ, (इमे) यह (त्वायवः) तुझको मिलनेवाले [वा तुझे चाहनेवाले], (अण्वीभिः) सूक्ष्म क्रियाओं से (पूतासः) शोधे हुए, (तना) विस्तृत धनवाले (सुताः) सिद्ध किये हुए तत्त्वरस हैं ॥१॥
भावार्थ - मनुष्य सभापति की आज्ञा में रहकर विज्ञानयुक्त क्रियाओं से उत्तम-उत्तम पदार्थ सिद्ध करें ॥१॥
टिप्पणी -
यह तृच ऋग्वेद-१।३।४-६। यजुर्वेद २०।८७-८९। सामवेद-उ० ४।२। तृच ॥ १−(इन्द्र) परमैश्वर्यवन् सभापते (आ याहि) आगच्छ (चित्रभानो) अद्भुतदीप्ते (सुताः) निष्पादिततत्त्वरसाः (इमे) दृश्यमानाः (त्वायवः) अ० २०।१८।४। त्वां प्राप्ताः। त्वां कामयमानाः (अण्वीभिः) अणुशब्दः सूक्ष्मवाचकः। वोतो गुणवचनात्। पा० ४।१।४४। अनेन ङीषि प्राप्ते छान्दसो ङीन्, नित्वादाद्युदात्तः। सूक्ष्माभिः क्रियाभिः (तना) धननाम-निघ० २।१०। विभक्तेराकारः। विस्तृतधनयुक्ताः (पूतासः) शोधिताः ॥