Loading...
अथर्ववेद > काण्ड 3 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - त्रिष्टुप् सूक्तम् - शालनिर्माण सूक्त

    ऋ॒तेन॒ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्। मा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ॥

    स्वर सहित पद पाठ

    ऋ॒तेन॑ । स्थूणा॑म् । अधि॑ । रो॒ह॒ । वं॒श॒ । उ॒ग्र: । वि॒ऽराज॑न् । अप॑ । वृ॒ङ्क्ष्व॒ । शत्रू॑न् । मा । ते॒ । रि॒ष॒न् । उ॒प॒ऽस॒त्तार॑: । गृ॒हाणा॑म् । शा॒ले॒ । श॒तम् । जी॒वे॒म॒ । श॒रद॑: । सर्व॑ऽवीरा: ॥१२.६॥


    स्वर रहित मन्त्र

    ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्नप वृङ्क्ष्व शत्रून्। मा ते रिषन्नुपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥

    स्वर रहित पद पाठ

    ऋतेन । स्थूणाम् । अधि । रोह । वंश । उग्र: । विऽराजन् । अप । वृङ्क्ष्व । शत्रून् । मा । ते । रिषन् । उपऽसत्तार: । गृहाणाम् । शाले । शतम् । जीवेम । शरद: । सर्वऽवीरा: ॥१२.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 6

    पदार्थ -
    (वंश) हे बाँस तू (ऋतेन) अपने सत्य से (स्थूणाम्) थूनी [टेक वा खूँटी] पर (अधि रोह) चढ़ जा और (उग्रः) दृढ़ वा प्रचण्ड होकर (विराजन्) विशेषरूप से प्रकाशित होता हुआ तू (शत्रून्) शत्रुओं को (अप वृङ्क्ष्व) दूर हटा दे। (शाले) हे शाला ! (ते) तेरे (गृहाणाम्) घरों के (उपसत्तारः) रहनेवाले पुरुष (मा रिषन्) दुःखी न होवें। (सर्ववीराः) सब वीरों को रखते हुए हम लोग (शतम्) सौ (शरदः) शरद् ऋतुओं तक (जीवेम) जीते रहें ॥६॥

    भावार्थ - मनुष्य अपने घर ऊँचे, दृढ़ और प्रकाशयुक्त बनावें जिससे चोर-डाकू सिंहादि हिंसक और रोग न सता सकें तथा सब लोग स्वस्थ होकर वीर रहें ॥६॥

    इस भाष्य को एडिट करें
    Top