अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 2
ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति। ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥
स्वर सहित पद पाठये । पन्था॑न: । ब॒हव॑:। दे॒व॒ऽयाना॑: । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॑ । स॒म्ऽचर॑न्ति । ते । मा॒ । जु॒ष॒न्ता॒म् । पय॑सा । घृ॒तेन॑ । यथा॑ । क्री॒त्वा । धन॑म् । आ॒ऽहरा॑णि ॥१५.२॥
स्वर रहित मन्त्र
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति। ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥
स्वर रहित पद पाठये । पन्थान: । बहव:। देवऽयाना: । अन्तरा । द्यावापृथिवी इति । सम्ऽचरन्ति । ते । मा । जुषन्ताम् । पयसा । घृतेन । यथा । क्रीत्वा । धनम् । आऽहराणि ॥१५.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 2
विषय - व्यापार के लाभ का उपदेश।
पदार्थ -
(ये) जो (देवयानाः) विद्वान् व्यापारियों के यानों रथादिकों के योग्य (बहवः) बहुत से (पन्थानः) मार्ग (द्यावापृथिव्यौ=०−व्यौ) सूर्य और पृथिवी के (अन्तरा) बीच (संचरन्ति) चलते रहते हैं, (ते) वे [मार्ग] (पयसा) दूध से और (घृतेन) घी से (मा) मुझको (जुषन्ताम्) तृप्त करें, (यथा) जिससे (क्रीत्वा) मोल लेकर [व्यापार करके] (धनम्) धन (आहराणि) मैं लाऊँ ॥२॥
भावार्थ - व्यापारी लोग विमान, रथ, नौकादि द्वारा आकाश, भूमि, समुद्र, पर्वत, आदि से देश-देशान्तरों में जाकर अनेक प्रकार व्यापार करके मूलधन बढ़ावें और धनाढ्य होकर घर आवें ॥२॥
टिप्पणी -
२−(पन्थानः)। मार्गाः। (बहवः)। बहुदेशसंबधिनः। (देवयानाः)। दिवु क्रीडाविजिगीषाव्यवहारादिषु-अच्। या गतौ-युट्। देवानां विदुषां व्यवहारिणां यानानि गमनसाधनानि विमानरथादीनि चरन्ति येषु ते तथाभूताः। (अन्तरा)। अन्तरान्तरेण युक्ते। पा० ३।२।४। इति द्वितीया। मध्ये। (द्यावापृथिव्यौ)। अ० २।१।४। सूर्यभूमी। तयोर्मध्य इत्यर्थः। (संचरन्ति)। वर्त्तन्ते। (ते)। पन्थानः। (मा)। मां वणिजम्। (जुषन्ताम्)। जुषी प्रीतिसेवनयोः। प्रीणन्तु। तर्पयन्तु। (पयसा)। दुग्धेन। (घृतेन)। आज्येन। (यथा)। येन प्रकारेण। (क्रीत्वा)। डुक्रीञ् द्रव्यविनिमये। विनिमयेन गृहीत्वा। (धनम्)। लाभसहितं मूलधनम्। (आहराणि)। स्वगृहं प्रापयाणि ॥