Loading...
अथर्ववेद > काण्ड 4 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 1
    सूक्त - प्रजापतिः देवता - अतिमृत्युः छन्दः - त्रिष्टुप् सूक्तम् - मृत्युसंतरण सूक्त

    यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥

    स्वर सहित पद पाठ

    यम् । ओ॒द॒नम् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । प्र॒जाऽप॑ति: । तप॑सा । ब्र॒ह्मणे॑ । अप॑चत् । य: । लो॒काना॑म् । विऽधृ॑ति: । न । अ॒भि॒ऽरेषा॑त् । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.१॥


    स्वर रहित मन्त्र

    यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥

    स्वर रहित पद पाठ

    यम् । ओदनम् । प्रथमऽजा: । ऋतस्य । प्रजाऽपति: । तपसा । ब्रह्मणे । अपचत् । य: । लोकानाम् । विऽधृति: । न । अभिऽरेषात् । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 1

    पदार्थ -
    (ऋतस्य) सत्य के (यम्) जिस (ओदनम्) वृद्धि करनेवाले परमात्मा को (प्रथमजाः) प्रख्यात पुरुषों में उत्पन्न हुए, (प्रजापतिः) प्रजापालक योगी जन ने (तपसा) अपने तप, सामर्थ्य से (ब्रह्मणे) ब्रह्म की प्राप्ति के लिये (अपचत्) परिपक्व अर्थात् हृदय में दृढ़ किया है। (यः) जो परमात्मा (लोकानाम्) सब लोकों का (विधृतिः) विधाता (न) कभी नहीं (अभिरेषात्) घटता है, (तेन) उस (ओदनेन) बढ़ानेवाले वा अन्नरूप परमात्मा के साथ (मृत्युम्) मृत्यु के कारण [निरुत्साह आदि दोष] को (अति=अतीत्य) लाँघकर (तराणि) मैं तर जाऊँ ॥१॥

    भावार्थ - जिस परमात्मा को ऋषि मुनि महात्मा लोग साक्षात् करते चले आये हैं, उसी के गुणों को हम जानकर पुरुषार्थ के साथ अपने जीवन को सुधारें ॥१॥

    इस भाष्य को एडिट करें
    Top