Loading...
अथर्ववेद > काण्ड 6 > सूक्त 113

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 113/ मन्त्र 3
    सूक्त - अथर्वा देवता - पूषा छन्दः - पङ्क्तिः सूक्तम् - पापनाशन सूक्त

    द्वा॑दश॒धा निहि॑तं त्रि॒तस्याप॑मृष्टं मनुष्यैन॒सानि॑। ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ॥

    स्वर सहित पद पाठ

    द्वा॒द॒श॒ऽधा । निऽहि॑तम् । त्रि॒तस्य॑ । अप॑ऽमृष्टम् । म॒नु॒ष्य॒ऽए॒न॒सानि॑ । तत॑: । यदि॑। त्वा॒। ग्राहि॑: । आ॒न॒शे । ताम् । ते॒ ।दे॒वा: । ब्रह्म॑णा । ना॒श॒य॒न्तु॒ ॥११३.३॥


    स्वर रहित मन्त्र

    द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि। ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥

    स्वर रहित पद पाठ

    द्वादशऽधा । निऽहितम् । त्रितस्य । अपऽमृष्टम् । मनुष्यऽएनसानि । तत: । यदि। त्वा। ग्राहि: । आनशे । ताम् । ते ।देवा: । ब्रह्मणा । नाशयन्तु ॥११३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 113; मन्त्र » 3

    पदार्थ -
    (द्वादशधा) बारह [मन और बुद्धि सहित पाँच ज्ञानेन्द्रियों और पाँच कर्मेन्द्रियों] में (निहितम्=०−तानि) ठहरे हुए (मनुष्यैनसानि) मनुष्यों के पाप (त्रितस्य−त्रितेन) त्रित परमेश्वर करके [वेद द्वारा] (अपमृष्टम्=०−ष्टानि) शुद्ध किये गये हैं। (ततः) इस पर भी (यदि) जो... म० १ ॥३॥

    भावार्थ - मनुष्य इन्द्रियों के विकार से उत्पन्न पापों को वेदज्ञान द्वारा विद्वानों के सत्सङ्ग से सर्वथा शोधकर सदा सुखी रहें ॥३॥ इत्येकादशोऽनुवाकः ॥

    इस भाष्य को एडिट करें
    Top