Loading...
अथर्ववेद > काण्ड 6 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 12/ मन्त्र 2
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषनिवारण सूक्त

    यद्ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद्दे॒वैर्वि॑दि॒तं पु॒रा। यद्भू॒तं भव्य॑मास॒न्वत्तेना॑ ते वारये वि॒षम् ॥

    स्वर सहित पद पाठ

    यत् । ब्र॒ह्मऽभि॑: । यत् । ऋषि॑ऽभि: । यत् । दे॒वै: । वि॒दि॒तम् । पु॒रा । यत् । भू॒तम् । भव्य॑म् । आ॒स॒न्ऽवत् । तेन॑ । ते॒ । वा॒र॒ये॒ । वि॒षम् ॥१२.२॥


    स्वर रहित मन्त्र

    यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा। यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥

    स्वर रहित पद पाठ

    यत् । ब्रह्मऽभि: । यत् । ऋषिऽभि: । यत् । देवै: । विदितम् । पुरा । यत् । भूतम् । भव्यम् । आसन्ऽवत् । तेन । ते । वारये । विषम् ॥१२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 12; मन्त्र » 2

    पदार्थ -
    (यत्) जो [ज्ञान] (ब्रह्मभिः) वेद जाननेवाले, ब्राह्मणों करके, (यत्) जो (ऋषिभिः) सन्मार्गदर्शक ऋषियों करके और (यत्) जो (देवैः) व्यवहारकुशल महात्माओं करके (पुरा) पूर्व काल में (विदितम्) जाना गया है। और (यत्) जो (भूतम्) भूत काल में और (भव्यम्) भविष्यत् काल में (आसन्वत्) व्याप्तिवाला है, (तेन) उसी से [हे जीव !] (ते) तेरे (विषम्) विष को (वारये) मैं हटाता हूँ ॥२॥

    भावार्थ - मनुष्य पूर्वज महात्माओं के समान पूर्ण ज्ञान प्राप्त कर अपने दोषों का नाश करके सुखी होवें ॥२॥

    इस भाष्य को एडिट करें
    Top