Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 2
सूक्त - प्रचेता
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठविश्वे॑ । दे॒वा:। म॒रुत॑: । इन्द्र॑: । अ॒स्मान् । अ॒स्मिन् । द्वि॒तीये॑ । सव॑ने ।न । ज॒ह्यु॒: । आयु॑ष्मन्त: । प्रि॒यम् । ए॒षा॒म् । वद॑न्त: । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४७.२॥
स्वर रहित मन्त्र
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः। आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥
स्वर रहित पद पाठविश्वे । देवा:। मरुत: । इन्द्र: । अस्मान् । अस्मिन् । द्वितीये । सवने ।न । जह्यु: । आयुष्मन्त: । प्रियम् । एषाम् । वदन्त: । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 2
विषय - आत्मा की उन्नति का उपदेश।
पदार्थ -
(विश्वे) सब (देवाः) उत्तम गुण, (मरुतः) विद्वान् लोग और (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (अस्मान्) हमको (अस्मिन्) इस (द्वितीये) दूसरे (सवने) यज्ञ में (न) नहीं (जह्युः=जहतु) त्याग करें (आयुष्मन्तः) उत्तम जीवन रखनेवाले, (प्रियम्) प्रिय (वदन्तः) बोलते हुए (वयम्) हम लोग (एषाम्) इन (देवानाम्) उत्तम गुणों की (सुमतौ) सुमति में (स्याम्) रहें ॥२॥
भावार्थ - मनुष्यों को योग्य है कि परमेश्वर आदि सब उत्तम पदार्थों का विचार करके उत्तम बुद्धि प्राप्त करें ॥२॥
टिप्पणी -
२−(विश्वे) सर्वे (देवाः) दिव्यगुणाः (मरुतः) अ० १।२०।१। विद्वांसः। ऋत्विजः−निघ० ३।१८। (इन्द्रः) जगदीश्वरः (अस्मान्) (अस्मिन्) वर्तमाने (द्वितीये) मध्याह्ने भवे (सवने) यज्ञे (न) निषेधे (जह्युः) ओहाक् त्यागे लोडर्थे लिट्। यकारश्छान्दसः। जहुः। जहतु। त्यजन्तु (आयुष्मन्तः) उत्तमेन जीवनेन युक्ताः (प्रियम्) प्रीतिकरम् (एषाम्) एतेषाम् (वदन्तः) कथयन्तः (वयम्) (देवानाम्) दिव्यगुणानाम् (सुमतौ) शोभनायां बुद्धौ (स्याम) ॥