Loading...
अथर्ववेद > काण्ड 6 > सूक्त 47

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 2
    सूक्त - प्रचेता देवता - विश्वे देवाः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायुप्राप्ति सूक्त

    विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

    स्वर सहित पद पाठ

    विश्वे॑ । दे॒वा:। म॒रुत॑: । इन्द्र॑: । अ॒स्मान् । अ॒स्मिन् । द्वि॒तीये॑ । सव॑ने ।न । ज॒ह्यु॒: । आयु॑ष्मन्त: । प्रि॒यम् । ए॒षा॒म् । वद॑न्त: । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४७.२॥


    स्वर रहित मन्त्र

    विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः। आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥

    स्वर रहित पद पाठ

    विश्वे । देवा:। मरुत: । इन्द्र: । अस्मान् । अस्मिन् । द्वितीये । सवने ।न । जह्यु: । आयुष्मन्त: । प्रियम् । एषाम् । वदन्त: । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 2

    पदार्थ -
    (विश्वे) सब (देवाः) उत्तम गुण, (मरुतः) विद्वान् लोग और (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (अस्मान्) हमको (अस्मिन्) इस (द्वितीये) दूसरे (सवने) यज्ञ में (न) नहीं (जह्युः=जहतु) त्याग करें (आयुष्मन्तः) उत्तम जीवन रखनेवाले, (प्रियम्) प्रिय (वदन्तः) बोलते हुए (वयम्) हम लोग (एषाम्) इन (देवानाम्) उत्तम गुणों की (सुमतौ) सुमति में (स्याम्) रहें ॥२॥

    भावार्थ - मनुष्यों को योग्य है कि परमेश्वर आदि सब उत्तम पदार्थों का विचार करके उत्तम बुद्धि प्राप्त करें ॥२॥

    इस भाष्य को एडिट करें
    Top